SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ RECORNERIENCONS मन्तरं । उक्तं च-"गवसयं सोखस, सहस्स पंकाए दो तिजागा य । अड्डाइज सया, पणवीससहस्स धूमाए ॥१॥" तमःप्रजाया बाहस्यं पोमशसहस्राधिकं योजनलदं, तच्चोपरितनेनाधस्तनेन च योजनसहस्रेण रहितं जातं चतुर्दशसहसाधिक लद, तत एतस्मात्स्वप्रस्तटास्त्रयस्त्रिसहस्रगुणिताः सर्वसङ्ख्यया नव सहस्राः शोध्यन्ते, जातं पञ्चसहस्राधिक खर्क, तस्य स्वप्रस्तटैरेकरूपोनेर्षाच्यामित्यर्थः, जागो झियते, लब्धानि विपञ्चाशत्सहस्राणि पञ्च शतानि ५२५०० । एतावत्तमःप्रजायां प्रस्तटानां परस्परमन्तरं । तथा चोक्त-"बावन्न सहस्साई, पंचेव हवंति जोअणसयाई । पत्थममंतरमेयं, तु उपुढवी नेयवं ॥ १॥" सप्तम्यां तु पृथिव्यामेक एव प्रस्तट इति न तत्र प्रस्तटान्तरसंजवः ॥ १५ ॥ सम्प्रति प्रतिपृथिवि नरकावासानां सामस्त्येन सङ्ख्यामनिधित्सुराहतीसाय पन्नवीसा, पनरस दस चेव तिन्नि य हवंति। पंचूण सयसहस्सं, पंचेव अणुत्तरा निरया ॥२५५॥ AI व्याख्या-प्रथमायां रत्नप्रनायां पृथिव्यां त्रिंशतसहस्राणि नरकावासानां ३०००००० । धितीयस्यां पञ्चविंशति। टू शतसहस्राणि २५०००००। तृतीयस्यां पश्चदश १५००००० । चतुर्थ्यां दश १००००००। पञ्चम्यां त्रीणि ३००००० पष्ट्यां पञ्चोनं शतसहस्र एएएएए । सप्तम्यां पञ्चेव ५ अनुत्तराः सर्वाधोवर्तिनो नरकावासाः। ते चैवं-पूर्वस्यां दिशिः काखनामा नरकावासोऽपरस्यां दिशि महाकाखो दक्षिणस्यां रोरुक उत्तरस्यां महारोरुको मध्येऽप्रतिष्ठानः । उक्तं च"पुषेण होइ कालो, अवरेणं अप्पश्क महकालो । रोरू दाहिमपासे उत्तरपासे सहारोरू ॥१॥" अत्रैवमक्षरयोजना MORECANCIESCAMERACHAR
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy