SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ तेत्तीस जोयणा, अन्ना तीस कला य ॥१॥" सुगमा । एतावत्परिमाणो द्वितीयस्य देवस्य क्रमः। तथा तदेव गिणीकृतं सत्सप्तनिर्गुण्यते, ततो जातानि षट् शतसहस्राणि एकषष्टिः सहस्राणि षट् शतानि पमशीत्यधिकानि योजनानां, योजनस्य च षष्टिनागीकृतस्य सत्काजागाश्चतुःपञ्चाशत् ६६१६०६४ ॥ तथा चाह-" सरिकगसहि सहस्सा, उच्च सया जोयणाण गसीया । चउपन्नं च कसा, सत्तहि गुणिए वियाणाहि ॥१॥" सुगमा । एतावत्परिमाणस्तृतीयस्य देवस्य क्रमः । तथा तदेव दिगुणीकृतं सन्नवनिर्गुण्यते, जाता थष्टौ खक्षाः पश्चाशत्सहस्राणि सप्त शतानि चत्वारिंशद|धिकानि योजनानां, योजनस्य च षष्टिनागा अष्टादश ५०४४०६ ॥ तथा चाह-"लरक 5 सहस्सावि य, पन्नासगुणिए नवहि जाणिका । सत्त सया चत्ताबा, अचारस तह कला य॥१॥" सुगमा। एतावत्परिमाणश्चतुर्थस्य देवस्य क्रमः ॥१३६॥ तदेवं क्रमपरिमाणमुक्कं । सम्प्रति क्रमपरिमाणमुपसंहरन् चएमादिगतिनिर्गमनकालमानमाहएअंकमपरिमाणं, यहाश्म्मासियं तु कालस्स।यायामपरिहि वित्थर, देवगहिं मिषिजासु ॥१३॥ व्याख्या-एतदनन्तरोक्तं क्रमपरिमाणं देवतः समवसेयं । एवं परिमाणक्रमविशिष्टानिश्चएमादिगतिनिरहरादिक दिवसादिकं पाएमासिकपर्यन्तं कालपरिमाणं यावत् , किमुक्तं जवति? दिवसमादि कृत्वा परमासान् यावधिमानाना. मायामं देयं परिधिं वाह्यमन्यन्तरं च विस्तारं विष्कम्नं यथायोग, न तु यथाक्रमं मिनुयात् ॥ १३ ॥ ननु यदि चएमादिनिगतिलिन यथाक्रमं तदा कथं मिनुयादित्यत श्राहचंगाए विस्कंनो, चवलाए तह य होश थायामो। थप्रिंतर जयणाए, बाहिरपरिहीय वेगाए ॥१३॥ *************** *
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy