________________
वृहत्संग
॥६
॥
SASARAMSAXE
व्याख्या-चएमया विष्कम्नो विस्तारो जवति । चपखयायामो दैर्घ्य । जवनयान्यन्तरपरिधिः । वेगया वाह्यप-17 सटीकः॥ रिधिरिति ॥१३॥
तत्रचत्तारि वि सकमेहिं,चंमागईहि जंति बम्मास। तह विन विजंति पारं,केसिं च सुरा विमाणाणं ॥१३॥ ___ व्याख्या-चत्वारोऽपि सुरा देवा युगपदेककालं विष्कम्लादिपरिमाणकरणार्य चण्डादिनिर्गतितिः स्वक्रमैस्त्रिपञ्चमप्तनवगुणसूर्योदयास्तमयापान्तरालक्षेत्रप्रमाणैः षण्मासान् यावजवन्ति, परं तथापि केषाञ्चिभिमानानां यथाक्रमं स्वस्तिकम्बस्तिकावर्तस्वस्तिकप्रनस्वस्तिककान्तस्वस्तिकवर्णस्वस्तिकलेश्यस्वस्तिकध्वजस्वस्तिकसितस्वस्तिककूटस्वस्तिकशिष्टस्वस्तिकोत्तरा-| वतंसकानां तथाऽर्चिरर्चिष्कावार्चिःप्रजार्चिःकान्तार्चिवाचिर्तेश्यार्चिजार्चिःसितार्चिःकटार्चिःशिष्टाचिंत्तरावतंसकानां तथा कामकामावर्तकामप्रनकामकान्तकामवर्णकामलेश्यकामध्वजकामसितकामकूटकामशिष्टकामोत्तरावतंसकानां | तथा विजयवैजयन्तजयन्तापराजितानां पारं न गन्ति, किमुक्तं भवति ? चएमादिमिर्गतिमिस्त्रिगुणायातन क्रमपरिमाणेन स्वस्तिकादीनां पञ्चगुणायातेन क्रमपरिमाणेनाचिरादीनां सप्तगुणायातेन कामादीनां नवगुणायातन विजयादीनां
॥६४॥ पारं न गवन्ति, अतिबृहत्तमत्वात्तेषामिति ॥ १३ए । । तदेवं यथोक्तपरिमाणक्रमविशिष्टान्निश्चएमादिगतिमिरर्चिष्मदादीनां विष्कम्नादिपरिमाणमुक्तं । सम्प्रति प्रकारान्तरेण चएमादिगतिषु क्रमपरिमाणं परिकटप्य सौधर्मादिष्वनुत्तरपर्यवसानेषु केषाञ्चिभिमानानामायामादिप्रमाणमाह