SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ वृहत्सं ० ॥ ६३ ॥ व्याख्या – कर्कटे कर्कटसङ्क्रान्तावादावुदयकाले सूर्य प्रेक्षन्ते नराः सप्तचत्वारिंशत्सहस्राणि दे शते त्रिषष्ट्यधिके योजनानां प्रमाणाख निष्पन्नानां योजनस्य च षष्टिजागीकृतस्य सत्का एकविंशतिजागाः ४७२६३३९ । एतावति क्षेत्रे व्यवस्थितं सूर्यमुदद्यमानं, एतावत्येव च क्षेत्रे व्यवस्थितं सूर्य कर्कटसङ्क्रान्तावस्तमयन्तं पश्यन्ति । ततः पूर्वोक्तं क्षेत्रपरि| माणं द्विगुणं क्रियते ॥ १३५ ॥ तथा चाह | एवं डुगुणं काउं, गुणिकए तिपंचसत्तनव एहिं । श्रागयफलं तु जं तं, कमपरिमाणं वियापाहि ॥ १३६ ॥ व्याख्या –—–—एतदनन्तरोक्तमुदय क्षेत्रपरिमाणं सप्तचत्वारिंशत्सहस्रादिकं द्विगुणं कृत्वा त्रिपञ्चसप्तनवनिर्गुण्यते, गुणिते च सति यदागछति फलं तत् क्रमपरिमाणं विजानीहि । तत्र द्विगुणीकृतं सजातं चतुर्नवतिसहस्राणि पञ्च शतानि षड्विंशत्यधिकानि योजनानां, योजनस्य च षष्टिजागी कृतस्य सत्का द्विचत्वारिंशद्भागाः ९४२२६६२ । एतत्रिगुणी क्रियते, जातं घे लक्षे त्र्यशीतिः सहस्राणि पश्च शतान्यशीत्यधिकानि योजनानां योजनस्य च षष्टिजागीकृतस्य सत्काः | षद्भागाः २०३५०० ६ तथा चाह – “दो सरक जोयणाएं, तेसी सहस्स पंच सय असिया । बच्चैव सहिजागा, तिहि गुलिए हुंति नायबा ॥ १ ॥” सुगमा । एतावत्परिमाणोऽसत्कल्पनयैकस्य देवस्य क्रमः । तथा तदेव द्विगुणीकृतं पञ्चनिर्गुण्यते, जातानि चत्वारि शतसहस्राणि द्विसप्ततिः सहस्राणि षट् शतानि त्रयस्त्रिंशदधिकानि योजनानां, योजनस्य च षष्टिजागी कृतस्य सत्कास्त्रिंशन्नागाः ४७२६३३३ तथा चाह – “पंचगुणे चटखरका, सहस्स बावत्तरीय उच्च सया सटीकः ॥ ॥ ६३ ॥
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy