SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ साम्प्रतं वर्णप्रस्तावानवनपत्यादिजवनानामपि वर्ष प्रतिपादयति | जवणव- वाणमंतर - जोइसिश्राणं तु हुंति जवणाई । वसेय विचित्ताई, पमागऊयपंतिकलियाई ॥ १३३ ॥ व्याख्या - जवनपतिव्यन्तरज्योतिष्काणां जवनानि वर्णेन वर्णमधिकृत्य जवन्ति विचित्राणि पञ्चविधवर्णोपेतानि जवन्तीत्यर्थः । तथा तानि भवनानि जवन्ति पताकापङ्कि निर्ध्वजपङ्किनिश्व कलितानि । इदं च विशेषणं सौधर्मादिविमानानामपि प्रतिपत्तव्यं, तेषामपि पताकासहस्रैर्ध्वजसह सैश्च परिकखितत्वात् ॥ १३३ ॥ सम्प्रति सौधर्मादिविमानानां विस्तारायामाच्यन्तरबाह्यपरिधिपरिमाणप्रतिपादकामरगतिस्वरूपनिरूपणार्थमिदमाह - जावय उदेश सूरो, जावय सो प्रत्थमेश् वरेणं । तियपण सत्तनवगुणं, काउं पत्तेय पत्तेयं ॥ १३४ ॥ व्याख्या - सर्वान्यन्तरमएमले यावति क्षेत्र उदेति उदयमागच्छति सूर्य उदयमानो यावति क्षेत्र उपलभ्यत इत्यर्थः । | यावति च क्षेत्रेऽस्तमपरस्यां दिशि प्रतिपद्यते, एतावत्क्षेत्रपरिमाणं त्रिपञ्चसप्तनवगुणं कृत्वा त्रिगुणं पञ्चगुणं सप्तगुणं नवगुणं प्रत्येकं प्रत्येकं पृथक् पृथक् कृत्वा विमानविस्तारादिपरिच्छेदकामरक्रमपरिमाणमवसेयं । इयमत्र जावना – चणकादिका च गतिः | स्वरूपतो यथोत्तरं शीघ्रा शीघ्रतरा शीघ्रतमा । तद्यथा-चएकाया गतेः सकाशाच्चपला गतिः शीघ्रतरा, ततोऽपि जवना, ततोऽपि वेगेति ॥ १३४ ॥ सम्प्रति सर्वान्यन्तरे मएले यावति क्षेत्र उदयमानः सूर्य उपलभ्यते तत्क्षेत्रपरिमाणमाह सीयालीस सदस्सा, दो ा सया जोयणाण तेवहा । एगवीस सहिजागा, कक्कममाइम्मि पिठ नरा ॥ १३८५ ॥ .
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy