________________
वृहत्सं० ॥६ ॥
SAGARMA-C
विमानेष्वेकादश योजनशतानि । एवं च सति सर्वेष्वपि कटपेषु ग्रैवेयकादिषु चैकैकस्मिन् विमाने पृथिवीवाहत्यमुच्चस्त्वं चैकत्र संपिएड्य परिजाव्यमानं कात्रिंशद्योजनशतप्रमाणमवसेयम् ।।
तथा चाह
___ इकिकम्मि विमाणे, उन्नि वि मिसिया उ बत्तीसं ॥ १३१ ॥ व्याख्या-सुगमा ॥ १३१॥
सम्प्रति सौधर्मादिषु विमानानां वर्णविजागं प्रतिपिपादयिषुराहसोहम्मि पंचवमा, एक्कगहाणी जा सहस्सारो । दो दो तुझा कप्पा, तेण परं पुंकरीयाणि ॥१३॥ ___ व्याख्या-सौधर्म कट्पे विमानानि वर्णेन वर्णमधिकृत्य पञ्च वर्णानि श्वेतपीतरक्तनीलकृष्णवर्णोपेतानि जवन्ति ।। तत ऊर्च यावत्सहस्रारकपस्तावदकैकहानिरेकैकवर्णहानिर्जष्टव्या, नवरं कौ को कद्दपी तुष्टयौ वर्णमधिकृत्य तुल्यवक्तव्यताको वेदितव्यो, इयमत्र नावना-सौधर्मेशानकल्पयोर्विमानानि श्वेतपीतरक्तनीलकृष्णवर्णोपेतानि जवन्ति । सनकुमारमाहेन्धकट्पयोः कृष्णवर्णरहितशेषवर्णचतुष्टयोपेतानि । ब्रह्मलोकलान्तककट्पयोः कृष्णनीयरहितशेषवर्णत्रयोपे- तानि । शुक्रसहस्रारकपयोः कृष्णनीसरक्तरहितशेषवर्णयोपेतानि । “तेण परं पुमरीया" इति, ततः सहस्रारात् परं विमा-2 नानि सर्वाण्यपि पुएमरीकाणि पुएरीकतुष्ट्यवर्णानि जवन्ति, पुएमरीकं सिताम्बुज (तत्) श्वेतानि जवन्तीत्यर्थः ॥१३॥
C
॥ ६
॥
CCCIEGORK