________________
धृ० १३
तत्त्ववेदिनां तपो न जवति, सत्त्वोपघातहेतुत्वात् । उक्तं च परैस्तीर्थान्तरीयैरेवं - "चतुर्णां ज्वलतां मध्ये, यो नरः सूर्यपञ्चमम् । तपस्तपति कौन्तेय !, न तत्पञ्चतपः स्मृतम् ॥ १ ॥ पञ्चानामिन्द्रियाग्नीनां विषयेन्धनचारिणाम् । तेषां तिष्ठति यो मध्ये, तद्धि पञ्चतपः स्मृतम् ॥ २ ॥” तस्मिन् बालतपसि ये प्रतिवद्धा श्रसक्ताः, अथवा ये बालतपसि स्थिताः, ये च तत्तद्रव्यक्षेत्रकालजावेषु प्रतिबद्धाः, तथोत्कटः प्रचुरो रोषो येषां ते तथा, तथा तपसानशनादिजेदनिन्नन गौरविता वयं तपस्विन इति गर्वाध्मातमानसाः, ये च वैरेण कस्मिंश्चित् प्राणिविशेषे क्रोधानुशयरूपेण प्रतिबद्धा अनुवा दीपायन |इव तेषामेवंस्वरूपाणां मृत्वाऽसुरेष्वसुरादिषु जवनवासिषु मध्य उपपातो जवति ॥ १६० ॥
तथा
| रग्गदणे विसजरकणे य जलणे य जलपवेसे य । तरहा बुड़ा किलंता, मरिजण हवंति वंत रिया ॥ १६२ ॥ व्याख्या - रजुग्रहणमुद्बन्धनं, विषनक्षणं प्रतीतं, ज्वलनो वैश्वानरो जलं तोयं तयोः प्रवेशे च काष्ठक्षणे पानीयमध्ये पाते वा, उपलक्षणमेतद् नृगुप्रपातादौ वा ये म्रियन्ते तथाविधमन्दशुनपरिणामास्ते मृत्वा व्यन्तरा जवन्ति । | तथा ये नरास्तृषा दुधा वा क्लान्ताः पीमिताः सन्तो मरणमनुवते तथाविधमन्दशुनपरिणामोपेताः शूलपाणिप्रनृतय इव | तेऽपि व्यन्तरा जायन्ते ॥ १६१ ॥
एतदेव किञ्चिद्विशेषत श्राह -
रकुग्गहणे विसजरकणे य जलणे य गिरिसिरावरुणे । मरिऊण वंतरातो, दविज जइ सोहणं चित्तं १६२
66