________________
सटीकः।
वृहत्सं० माना निजायुषो हीनस्थितिषु समस्थितिषु वोत्पद्यन्ते नाधिकस्थितिषु, तत एतेऽन्तरछीपजखचरतिर्यपञ्चेन्ज्यिरूपा है
नरतियञ्चोऽसङ्ग्यजीविनो देवेषूत्पद्यमाना ज्योतिष्कवर्जे घु, उपखणमेतज्योतिष्कसौधर्मशानवर्जे पूत्पद्यन्ते, न ज्योति॥७ ॥
कादिष्वपि, अधिकस्थितिषु गत्यनावात् । शेषास्त्वसङ्क्वेयवर्षायुषो हैमवतादिदेवजाविनो निजायुषः समहीनायुष्कषु ४ सर्वेष्वपीशानान्तेषु गछन्ति । “संमुचिमतिरिया" गाहा–संमूर्बिमतिर्यश्चः पुनर्जुवनाधिपव्यन्तरेषु जवनपतिषु व्यन्तरघु
च गन्ति । यद्यस्मात्तेषां संमूर्चिमतिरश्चामुपपात उत्पत्तिः पट्योपमासङ्ख्यांशायुःषु पस्योपमस्यासङ्ख्यांशोऽसङ्ख्यातो
नाग आयुर्येषां ते पस्योपमासङ्ख्यांशायुषस्तेषु । तथा चोक-"श्रसन्निणो नेरश्यतिरिरकमणुदेवेसु सवेसु वि अत्यि ४. जेणं नणियं कविहे णं ते श्रसन्निाउए ? गोयमा ! चनविहे असन्निपाउए, तं जहा-नेरश्यअसन्निालए, तिरियजोणियअसन्निबालए, मणुयजोणियश्रसन्निपाउए, देवश्रसन्निबालए । तत्थ देवणेरियश्रसन्नियाजयस्स जहन्नणं दसवाससहस्साई विई, नक्कोसेणं पलिवमस्स असंखिशाश्नागो । तिरियमणुयश्वसन्नियाउयस्स जहन्नणं अंतोमुत्तं. उकोसेणं पखिउवमस्स असंखेनश्नागो । तत्य जे ते श्रसन्नी नेरश्या ते अप्पवेयणा, जे सन्नी ते महावेयपा।" प्रज्ञापनाखघुवृत्तितः, द्वितीया तु गाथा पाठसिधा ॥ १५ ॥
तदेवं सामान्यतो गतिघारमुक्त । इदानीं जवनपतिव्यन्तरादिषु ये यथा गठन्ति, तान् तथान्निधित्सुराहबालतवे पबिझा, नकमरोसा तवेण गारविया।वेरेण य पमिबझा, मरि असुरेसु उववा॥१६॥ व्याख्या-इह ये सर्वज्ञवचनपरिज्ञानपरिज्रष्टास्ते परमार्थज्ञानशून्यत्वाद्वाखाश्व बाखास्तेषां तपः पञ्चाश्यादिरूपं, तकि
|| १३॥