________________
वृहत्सं०
॥१३॥
व्याख्या-गतार्था।नवरं यदि शोजनं चित्तमिति यदि नरकादिगतियोग्यमत्यन्तरौषमात पा चित्तं न जवतीति ॥१६॥ पटीकः॥ उववा तावसाणं, उक्कोसेणं तु जाव जोशसिया। जावंति बंजलोगो, चरगपरिवायनववा ॥ १३ ॥
व्याख्या-तापसा नाम वनवासिनो मूखकम्दफलाहारास्तेषामुपपात उत्कर्षतो जवति यावज्योतिष्का ज्योतिष्क|निकायः, तत ऊर्ध्व नोत्पद्यन्त इति जावः । तथा घरका धाटिजिकाचराः परिव्राजकाः कपिलमतानुसारिणस्तेषामुत्कर्षत उपपातो यावद् ब्रह्मखोकः ॥ १६३ ॥ पंचिंदियतिरियाणं, उववाउँकोस सहस्सारे । उववाडे सावगाणं, उक्कोसेणच्चु जाव ॥ १६४ ॥ * | व्याख्या–पञ्चेत्रियाणां तिरश्चा हस्त्यादीनां सम्यग्दर्शनदेशविरतियुक्तानां तत्प्रजावामुत्कर्षत उपपातो यावत्सह
सारे जवति । श्रावकाणां तु मनुष्याणां देशविरतिसमन्वितानां तत्पजावामुत्कर्षतो यावद् द्वादशोऽच्युतः कद्दपस्ताद्रवपपातो जवति ॥ १६४॥
जे दंसणवावन्ना, लिंगग्गहणं करिति सामन्ने । तेर्सि पि य उववाउँ, उक्कोसो जाव गेविडो ॥१६५॥
व्याख्या-य इत्यनिर्दिष्टस्वरूपाः प्राणिनो गृह्यन्ते, दर्शनव्यापमा दर्शनात् सम्यग्दर्शनाध्यापन्ना व्यतीता दशनव्या-1 ।। ७३ ॥ छापन्नाः सम्यक्त्वात् परित्रष्टा इत्यर्थः, लिङ्गग्रहणं रजोहरणादिखिङ्गधारणं श्रामण्ये श्रमणनावे श्रमणधर्मे दशप्रकारे झादन्त्यादिक इत्यर्थः, एतेन किमुक्तं जवति ? ये प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणसमग्रसम्यक्त्वविकलाः
GORIGISTER-SCREENA