________________
Check
सन्तः परिपूर्णदशविधचक्रवालसामाचार्यनुष्ठानपरायणा जवन्ति, "तेसि पि य" इत्यादि, तेषामपि परिपूर्णसामाचारीपरिपालनप्रजावत उत्कर्षेणोपपातो जवति यावद् ग्रैवेयका प्रैवेयकान्त इत्यर्थः ॥ १६५ ॥
एतदेव किञ्चिविशेषतो जावयतिउववा एएसिं, जक्कोसो होजाव गेविजा। जक्कोसेण तवेणं, नियमा निग्गंथरूवेणं ॥१६६ ॥ | व्याख्या-सुगमा । नवरमेतेषामिति दर्शनव्यापन्नानां निर्ग्रन्थरूपेणेति दशविधचक्रवातसामाचारीपरिपालनखदणेनेति ॥ १६६॥
इह ये दर्शनव्यापन्नास्ते मिथ्यादृष्टयस्तत एतत्प्रसङ्गान्मिथ्यादृष्टिखक्षणमाह|पयमकर पि कं, जो न रोए सुत्तनिदिकं । सेसं रोयंतो वि हु, मिलदिछी मुणेयवो ॥ १६७ ॥
व्याख्या-सूत्रनिर्दिष्टमेकमपि पदमक्षरं वा यो न रोचयति न स्वचेतसि सत्यमेतदिति परिणमयति, स शेषं सकलमपि बादशाङ्गार्थमजिरोचयमानोऽपि मिथ्यादृष्टिातव्यः, तस्य जगवति जगजुरी प्रत्ययनाशात् ॥ १६७ ॥
अथ किं तत्सूत्रं यजतस्य पदस्याक्षरस्य वैकस्याप्यरोचनान्मिथ्यादृष्टिलवतीति सूत्रस्वरूपमाहसुत्तं गणहररश्य, तहेव पत्तेयबुरश्यं च । सुयकेवलिणा रश्य, अनिन्नदसपुविणा रश्यं ॥ १६० ॥
व्याख्या-यद् गणधरैः सुधर्मस्वामिप्रतिनिर्विरचितं यच्च प्रत्येकबुचर्यच्च श्रुतकेवलिना चतुर्दशपूर्वधारिणा यच्चाजिन्नदशपूर्विणा परिपूर्णदशपूर्वधारिणा विरचितं तदेतत्सर्व सूत्रमिति ॥ १६ ॥