SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Check सन्तः परिपूर्णदशविधचक्रवालसामाचार्यनुष्ठानपरायणा जवन्ति, "तेसि पि य" इत्यादि, तेषामपि परिपूर्णसामाचारीपरिपालनप्रजावत उत्कर्षेणोपपातो जवति यावद् ग्रैवेयका प्रैवेयकान्त इत्यर्थः ॥ १६५ ॥ एतदेव किञ्चिविशेषतो जावयतिउववा एएसिं, जक्कोसो होजाव गेविजा। जक्कोसेण तवेणं, नियमा निग्गंथरूवेणं ॥१६६ ॥ | व्याख्या-सुगमा । नवरमेतेषामिति दर्शनव्यापन्नानां निर्ग्रन्थरूपेणेति दशविधचक्रवातसामाचारीपरिपालनखदणेनेति ॥ १६६॥ इह ये दर्शनव्यापन्नास्ते मिथ्यादृष्टयस्तत एतत्प्रसङ्गान्मिथ्यादृष्टिखक्षणमाह|पयमकर पि कं, जो न रोए सुत्तनिदिकं । सेसं रोयंतो वि हु, मिलदिछी मुणेयवो ॥ १६७ ॥ व्याख्या-सूत्रनिर्दिष्टमेकमपि पदमक्षरं वा यो न रोचयति न स्वचेतसि सत्यमेतदिति परिणमयति, स शेषं सकलमपि बादशाङ्गार्थमजिरोचयमानोऽपि मिथ्यादृष्टिातव्यः, तस्य जगवति जगजुरी प्रत्ययनाशात् ॥ १६७ ॥ अथ किं तत्सूत्रं यजतस्य पदस्याक्षरस्य वैकस्याप्यरोचनान्मिथ्यादृष्टिलवतीति सूत्रस्वरूपमाहसुत्तं गणहररश्य, तहेव पत्तेयबुरश्यं च । सुयकेवलिणा रश्य, अनिन्नदसपुविणा रश्यं ॥ १६० ॥ व्याख्या-यद् गणधरैः सुधर्मस्वामिप्रतिनिर्विरचितं यच्च प्रत्येकबुचर्यच्च श्रुतकेवलिना चतुर्दशपूर्वधारिणा यच्चाजिन्नदशपूर्विणा परिपूर्णदशपूर्वधारिणा विरचितं तदेतत्सर्व सूत्रमिति ॥ १६ ॥
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy