________________
वृहत्संग
॥
४॥
SCORRORSCALARAMGANGACAKA
सम्प्रति चतुर्दशपूर्वधरस्योपपातं जघन्यत उत्कर्षतश्च कथयति
सटीकः॥ उववाले लंतगम्मि उ,चउदसपुविस्त हो उ जहन्नो।उकोसो सबके,सिझिगमो वा कम्मस्स॥१६एर
व्याख्या-सुगमा ॥ १६ए॥ बलमत्थसंजयाणं, उववाउकोस उ सबके। जवणवणजोश्वेमाणियाण एसो कमो जणि ॥१७॥ 8| व्याख्या-बाद्यतें यथावस्थितमात्मनः स्वरूपं येन तबद्म ज्ञानावरणीयादि कर्म तस्मिन् तिष्ठन्तीति उद्मस्थाः. ते
च ते संयताश्च तेषामुत्कर्षत उपपातः सर्वार्थे सर्वार्थ सिझे महाविमाने त्रैलोक्यतिखकजूते नवति । तदेवं जवनपतिव्यअन्तरज्योतिष्कवैमानिकानां नवनपतिव्यन्तरज्योतिष्कवैमानिकेषु मध्य उत्कर्षत एष उपपातक्रमो नणितः, अधुना जघन्यतोऽनिधीयत इति शेषः ॥ १०॥
तमेवाहअविराहियसाममस्स साहुणो सावगस्त य जहन्नो । सोहम्मे उववार्ड, चणि तेवुक्कदंसीहिं ॥१७॥ 31 व्याख्या-साधोरविराधितश्रामण्यस्याखएिकतसर्वविरतिरूपचारित्रस्य श्रावकस्य चाविराधितश्रामण्यस्याखएिकतयथाद गृहीतदेशचारित्रस्य जघन्य उपपातो जणितस्त्रैलोक्यदर्शिजिस्तीर्थकरैः सौधर्म सौधर्मदेवलोके ॥ १७१॥
सेसाण तावसाईण जहन्नो वंतरेसु उववाउँ। जणि जिणेहिँ सो पुण, नियकिरियवियाण विन्ने॥१७॥