SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ वृहत्संग ॥ ४॥ SCORRORSCALARAMGANGACAKA सम्प्रति चतुर्दशपूर्वधरस्योपपातं जघन्यत उत्कर्षतश्च कथयति सटीकः॥ उववाले लंतगम्मि उ,चउदसपुविस्त हो उ जहन्नो।उकोसो सबके,सिझिगमो वा कम्मस्स॥१६एर व्याख्या-सुगमा ॥ १६ए॥ बलमत्थसंजयाणं, उववाउकोस उ सबके। जवणवणजोश्वेमाणियाण एसो कमो जणि ॥१७॥ 8| व्याख्या-बाद्यतें यथावस्थितमात्मनः स्वरूपं येन तबद्म ज्ञानावरणीयादि कर्म तस्मिन् तिष्ठन्तीति उद्मस्थाः. ते च ते संयताश्च तेषामुत्कर्षत उपपातः सर्वार्थे सर्वार्थ सिझे महाविमाने त्रैलोक्यतिखकजूते नवति । तदेवं जवनपतिव्यअन्तरज्योतिष्कवैमानिकानां नवनपतिव्यन्तरज्योतिष्कवैमानिकेषु मध्य उत्कर्षत एष उपपातक्रमो नणितः, अधुना जघन्यतोऽनिधीयत इति शेषः ॥ १०॥ तमेवाहअविराहियसाममस्स साहुणो सावगस्त य जहन्नो । सोहम्मे उववार्ड, चणि तेवुक्कदंसीहिं ॥१७॥ 31 व्याख्या-साधोरविराधितश्रामण्यस्याखएिकतसर्वविरतिरूपचारित्रस्य श्रावकस्य चाविराधितश्रामण्यस्याखएिकतयथाद गृहीतदेशचारित्रस्य जघन्य उपपातो जणितस्त्रैलोक्यदर्शिजिस्तीर्थकरैः सौधर्म सौधर्मदेवलोके ॥ १७१॥ सेसाण तावसाईण जहन्नो वंतरेसु उववाउँ। जणि जिणेहिँ सो पुण, नियकिरियवियाण विन्ने॥१७॥
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy