SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ ECACRORSCORCAMERICASAN व्याख्या-शेषाणां तापसादीनां तापसचरकपरिव्राजकादीनां जघन्य उपपातो जिनस्तीयकरणितो व्यन्तरेषु व्यन्तरनिकायमध्ये, स पुनर्व्यन्तरेषु मध्ये तेषामुपपातो विज्ञेयो निजक्रियास्थितानां निजनिजागमप्रतिपादिताचारपरिपालनरतानां, न तु स्वाचारपरित्रप्टानामिति ॥११॥ ___ अथ योऽयं वालप्रतिन्तिः कारणेनवनपत्यादिप्वनुत्तरपर्यवसानेषु जणित उपपातः, स किं सर्वदा सर्वेपामुत नेति ? उच्यते-न सर्वदा न सर्वेषां, किंतु संहननविशेषयुक्तानां, अतस्तान्येव संहननानि प्ररूपयतिवारिसहनारायं, पढमं वीयं च रिसजनारायं । नारायमनारायं कीलिया तह य देव ॥१३॥ | व्याख्या-प्रथमं संहननं वज्रपंजनाराचं, द्वितीयमृपत्ननाराचं, तृतीयं नाराचं, चतुर्थमर्धनाराचं, पञ्चमं कीलिका, षष्ठं सेवार्त । तत्र वज्र कीलिका, पत्नः परिवेष्टनपट्टः, नाराचमुलयतो मर्कटवन्धः ॥ १३ ॥ तथा चाहरिसहों अ होइ पट्टो, वऊं पुण कीलिया मुणेयवा । उन मकमबंध, नारायं तं वियाणाहि ॥ १७ ॥ | व्याख्या-सुगमा । ततो प्योरस्थनोरुलयतो मर्कटबन्धेन बध्योः पट्टाकृतिना तृतीयेनास्ना परिवेष्टितयोरुपरि तद स्थित्रयजेदि कीलिकाख्यं वज्रनामकमस्थि यत्र जवति, तघर्षजनाराचसंझं प्रथमं संहननम् । यत् पुनः कीलिकारहितं ४ संहननं नवति, तहषजनाराचं दितीयं संहननम् । यत्र त्वस्थ्नोर्मर्कटबन्ध एव केवलो नवति, तन्नाराचसंझं तृतीयं संह ननम् । यत्र पुनरेकपाधै मर्कटबन्धो दितीयपार्वे च कीखिका तदर्धनाराचसंझं चतुर्थ संहननम् । तथा यत्रास्थीनि
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy