________________
वृहत्सं ०
॥ ७५ ॥
कीलिकामात्र बधान्येव जवन्ति, तत् कीलिकाख्यं पञ्चमं संहननम् । यत्र पुनः परस्परं पर्यन्तमात्र संस्पर्शलक्षणां सेवामागतान्यस्थीनि भवन्ति, नित्यमेव च स्नेहान्यङ्गादिरूपां परिशीलनामपेक्षन्ते, तत्सेवार्त पष्ठं संहननमिति ॥ ११४ ॥ संहननं च संस्थानाविनाजावि, ततः संस्थानानि प्ररूपयति
समचरंसे निग्गोहरुले साइवामणे खुजे । हुंडे वि य संगणा, जीवाणं व मुणेयवा ॥ १७५ ॥ व्याख्या - जीवानां षट् संस्थानानि भवन्ति, तद्यथा— समचतुरस्रं, न्यग्रोधमएकलं, सादि, वामनं, कुळं, हुएममिति । तत्र समाः सामुद्रिकशास्त्रोक्तप्रमाणलक्षणा विसंवादिन्यश्चतस्रोऽस्रयश्चतुर्दिग्विनागोपलक्षिताः शरीरावयवा यत्र तत्समचतुरस्रं संस्थानं, समासान्तो ऽत्प्रत्ययः । न्यग्रोधवत्परिमएकलं यस्य तन्यग्रोधपरिमएकलं, यथा न्यग्रोध उपरि सम्पूर्णप्रमाणोऽधस्तु हीनस्तथा यत् संस्थानं नाजेरुपरि सम्पूर्णप्रमाणमधस्तु न तथा तन्यग्रोधपरिमएकल मित्यर्थः । तथाऽऽदिरिहोत्सेधाख्यो नारधस्तनो देहजागो गृह्यते, ततः सहादिना नाजेरधस्तन जागेन यथोक्तप्रमाणलक्षणेन वर्तत इति सादि । यद्यपि च सर्वमपि शरीरमादिना सह वर्तते, तथापि सादित्व विशेषणान्यथानुपपत्त्या विशिष्ट एव प्रमाणलक्षणोपपन्न आदिरिह लभ्यते, तत उक्तं यथोक्तप्रमाणलक्षणेनेति । इदमुक्तं जवति — यत् संस्थानं नाजेरधः प्रमाणोपपन्नमुपरि च दीनं तत्सादीति । तथा यत्र शिरोग्रीवं हस्तपादादिकं च यथोक्तप्रमाणलक्षणोपेतमुरजदरादि च ममनं तषामनं | संस्थानं । यत्र पुनरुरलदरादि प्रमाणलक्षणोपेतं हस्तपादादिकं (च ) हीनं तत् कुजं संस्थानं । यत्र तु सर्वेऽप्यवयवाः | प्रमाणलक्षण परिभ्रष्टास्तत् हुए संस्थानम् ॥ १७५ ॥
सटीकः !!
•॥ ७५ ॥