________________
एतदेव संस्थानव्याख्यानमाहतुझं विछमबहुलं, उस्सेहबहुं च ममहकोठं च । देहिबकायमडहं सबद्यासंहियं हुंडं ॥ १७६ ॥ | व्याख्या-समचतुरनं संस्थानं तुट्यं सर्वासु दिक्कु शास्त्रोक्तेन प्रकारेण समप्रमाणं । न्यग्रोधमएमलं नानेपरि विस्तृतबहुलं विस्तारवहुखं । सादिसंस्थानमुत्सेधवहूत्सेधबहुलं प्रमाणोपपन्नोत्सेधमित्यर्थः । वामनं ममनकोष्ठं ममलो न्यूनाधिकप्रमाणः कोष्ठो यत्र तन्ममनकोष्ठं परिपूर्णप्रमाणपाणिपादशिरोग्रीवाद्यवयवं न्यूनाधिकप्रमाणकोष्ठं वामनमित्यर्थः । कुलमधस्तनकायमझनमधस्तनाः पाणिपादशिरोग्रीवादिरूपा अवयवा ममता यस्य तत्तथा यत् प्रमाणहीनहस्तपादशिरोग्रीवाद्यवयवं परिपूर्णप्रमाणकोष्ठं तत् कुनमित्यर्थः । अन्ये तु वामनकुजयोर्व्यत्यासेन लक्षणं प्रतिपेदिरे, अधस्तनकाय-12 |ममन्नं वामनं ममनकोष्ठं कुलमिति । तथा सर्वत्र सर्वेषु शरीरावयवेष्वसंस्थितं न शास्त्रोक्तेन प्रमाणेन संस्थितं तत् हुए; हुएमसंस्थानमिति ॥ १७६॥
श्रथ कानि संस्थानानि केषु जीवेषु जवन्तीत्येतन्निरूपयतिसमचरंसे निग्गोह साइखुला य वामणा हुंडा।पंचिंदियतिरियनरा, सुरासमा हुंडया सेसा ॥१७॥
व्याख्या-पञ्चेन्जियतिर्यञ्चो नराश्च यथायोगं पद्धिरपि संस्थानैः परिकलिताः। तथाहि केचित्समचतुरस्राः समचतुरस्रसंस्थानोपेताः, केचिन्यग्रोधपरिमएमलाः, केचित्सादिसंस्थानाः, केचिहामनाः, केचित् कुब्जाः, केचि(एमाः ।
NAGACASGANGANGACASSACREENA