________________
वृहत्स०
सटीका
सुरा देवाः पुनः सर्वेऽपि समाः समचतुरस्रसंस्थानोपेताः । शेषा एकेन्षियादयश्चतुरिन्जियपर्यवसाना नारकाच हुएमा हुएमसंस्थानाः॥ १७॥
सम्प्रति कति संहननानि केषु जीवेषु नवन्तीत्येतन्निरूपयतिनरतिरिवाणं प्पिय, हवंति विगो दियाण बेवासुरनेरश्या एगिंदिया य सवे असंघयणी ॥१७॥ __ व्याख्या-नराणां मनुष्याणां तिरश्चां च पञ्चेजियाणां धमपि वज्रर्षजनाराचप्रनृतीनि संहननानि जवन्ति । विकलजियाणां वित्रिचतुरिन्जियाणां सेवातं । ये तु सुरा नवनवास्यादयो देवा ये च नैरयिका ये चैकेन्ज्यिास्ते सर्वेऽप्यसंहनिनः संहननरहिताः, संहननं हि नामास्थिरचनाविशेषो, न च तेषामस्थीनि सन्तीति जावः ॥ १७ ॥
सम्प्रति कस्य संहननस्य प्रनाववशात्केषु देवेषु मध्य उत्पद्यत इत्येतन्निरूपयतिवण उ गम्मश्, चत्तारि अजाव श्राश्मा कप्पा। वहिक कप्पजुअलं संघयणे कीलियाइए ॥१४॥ | व्याख्या-सेवार्तेन सेवार्ताख्येन षष्ठेन संहननेन, तुर्विशेषणे, स च "परिणामविसुद्धीए, देवानकम्मबंधजोगाए" इत्यादि विशिनष्टि, गम्यते यावदादिमाः सौधर्मेशानसनत्कुमारमाहेन्डाख्याः कट्पाः, यावदिति सीमाकरणाच्च जयनपत्यादिष्वाक्तनेषु गवन्त्येवेति लन्यते । ततः कीलिकादिके संहनने प्रत्येक कष्टपयुगलं वर्धयेद् यावदृपत्ननाराचं मंहननं, यथा-कीलिकाख्येन संहननेन ब्रह्मलोकतान्तकौ यावजम्यते, अर्धनाराचसंझेन संहननेन महाशुक्रसहस्रारकट्पो यावत्,
रन पठन सौधर्मशानसनदकसहनने प्रत्येक वझन संहननेन महा
॥
६॥