SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ २०१, एषा सौधर्मेशानवखये नूमिः । तथा सनत्कुमारमाहेन्धवखये बादश प्रस्तटाः, ते रूपोनाः क्रियन्ते, जाता एकादश, ते चतुनिर्गुण्यन्ते, जाता चतुश्चत्वारिंशत् , सा स्वमुखात्सप्तनवत्यधिकशतप्रमाणरूपायोध्यन्ते, स्थितं शेष त्रिपञ्चाशदधिक शतं १५३, एपा सनत्कुमारमाहेन्जवलये जूमिः । ब्रह्मखोके पट् प्रस्तटाः, ते रूपानाः क्रियन्ते, जाताः शेषाः पश्च, ते चतुर्गुिण्यन्ते, जाता विंशतिः, सा स्वमुखादेकोनपश्चाशदधिकशतप्रमाणादपनीयते, स्थितं शेषमेकोनत्रिंशं शतं * १२ए, एतावती ब्रह्मलोके नूमिः । सान्तके प्रस्तटाः पञ्च, ते रूपोनाः क्रियन्ते, जाताश्चत्वारः, ते चतुर्जिगुण्यन्ते, जाताः पोमश, ते स्वमुखात् पञ्चविंशत्यधिकशतप्रमाणादपसार्यन्ते, स्थितं शेषं नवोत्तरं शतं १०ए, एषा लान्तके नूमिः । तथा महाशुक्रे प्रस्तटाश्चत्वारः, ते रूपोनाः क्रियन्ते, जातात्रयः, ते चतुर्निर्गुण्यन्ते, जाता बादश, ते स्वमुखात् पश्चोत्तरशतप्रमाणादपसार्यन्ते, स्थिता शेषा त्रिनवतिः ए३, एपा महाशुक्रे नूमिः । सहस्रारेऽपि कहपे प्रस्तटाश्चत्वारः, ते रूपोना: क्रियन्ते, जातास्त्रयः, ते चतुर्निर्गुणिता जाता बादश, ते स्वमुखादेकोननवतिरूपादपसार्यन्ते, स्थिता शेषा सप्तसप्ततिः |७७, एपा सहस्रारकहपे नूमिः । एवमानतप्राणतादिष्वपि प्रस्तटपरिमाणं परिलाव्य जूमयो वक्तव्याः। तत्रानतप्राणतवखये नूमिरेकषष्टिः ६१ । श्रारणाच्युतवलये पश्चचत्वारिंशत् ४५। अधस्तनप्रैवेयकत्रिके त्रयस्त्रिंशत् ३३ । मध्यमवेयकत्रिके एकविंशतिः २१ । उपरितनवेयकत्रिके नव ए। तथा चोक्तम्-"एगाहिय मुनिसया तेवन्नसयं सयं च जणतीसं । तत्तो नवाहियसर्थ तिन्नवर सत्तत्तरी चेव ॥१॥ एगही पणयाखा तित्तीसा इक्वीस नव चेव । कप्पेसु पत्थमाणं जूमी दुति नायबा ॥३॥ मुखमिस्थापनेयम्
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy