SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ वृहत्सं० ताएतन्मुखमधस्तनौवेयकत्रिके । तथा मध्यमवेयकत्रिकापेक्ष्याऽधस्तनाः परप्रतराः पञ्चपञ्चाशत् ५५, सा चतुर्निर्गुण्यते, | सटीकः॥ जाते हे शते विंशत्यधिके १२०, ते एकोनपश्चाशदधिकाबतष्यादपनीयेते, स्थिता शेपा एकोनत्रिंशत् २ए, एतावन्मुखं ॥५०॥ || मध्यमवेयकत्रिके । तथोपरितनप्रैवेयकत्रिकापेक्ष्याऽधस्तनाः परप्रतरा अष्टापञ्चाशत् ५७, सा चतुर्निगुएयते, जाते थे दशते धात्रिंशदधिके २३३, ते शतष्यादेकोनपञ्चाशदधिकाबोध्येते, स्थिताः शेषाः सप्तदश १७, एतावत्प्रमाणमुपरितन वेयकत्रिके मुखं । तथा पश्चानुत्तरविमानापेक्ष्याऽधस्तनाः परप्रतरा एकषष्टिः ६१, सा चतुर्निगुण्यते, जाते शते चतुश्चत्वारिंशदधिके १४, ते शतघयादेकोनपञ्चाशदधिकादपनीयेते, स्थिताः शेषाः पञ्च, एतावत्प्रमाणं चरमं प्रस्तटं ।। एतदर्थसङ्ग्राहिकाश्चेमा गाथा:-"दुन्नि सय श्रमणपन्ना सत्ताणजयं सयं च बोधवं । श्रमणापन्नं च सयं सयमेगं पन्नवीसं| च॥१॥ पंचुत्तरसयमेगं श्रमणाणनई श्र होइ बोधवा । तेवत्तरि सगवन्ना श्यालीसा य हिन्मिए ॥॥ अनणत्तीसा य| जवे सत्तरस य पंच चेव आई । कप्पेसु पत्यमाणं (बोचवा उलोगम्मि ॥३॥)" इति । नूमिपरिमाणप्रतिपत्त्यर्था चेयं करणगायो-"सग पयरा रूवूणा चनगुणिया सोहिया य मूखिया । जं तत्थ सुमसेस इचियकप्पस्स सा जूमी ॥१॥"अस्या, व्याख्या-ईप्सितकटपस्य विवक्षितस्य देवलोकस्य ये स्वकीयाः प्रतराः प्रस्तटास्ते रूपोनाः क्रियन्ते, ततश्चतुर्निगुण्यन्ते गुणिताश्च सन्तः स्वमुखात्स्वकीयप्रथमप्रस्तटगतविमानामाडोध्यन्ते, शोधितेषु च तेषु यदवशेष सा इप्सितकहपस्यं जूमिः। ॥५ ॥ तत्र सौधर्मेशानवखये त्रयोदश प्रस्तटाः, ते रूपोनाः क्रियन्ते, जाता घादश, ते चतुर्निर्गुण्यन्ते, जाता अष्टाचत्वारिंशत् ५ सा स्वमुखात् प्रथमप्रस्तटगतविमानायादेकोनपश्चाशदधिकशतष्यप्रमाणादपसार्यते, ततः स्थिते शेषे शते एकोत्तरे GARCORRECIRCASSACRORG
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy