SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ तीसाए कम्मभूमीसु बप्पार अंतरदीवेसु गजवकंतिय मणुस्साएं चैव उच्चारेसु वा पासवणेसु वा खेलेसु वा जल्लेसु वा सिंघाणेसु वा वंतेसु वा पित्तेसु वा सुक्केसु वा सोशिएसु वा सुक्कपुग्गल परिसासु वा विगयजीवकलेवरेसु वा थी पुरिससंजोगेसु वा नगर निचमणेसु वा सबेसिं चैव श्रसुराणेसु एत्थ णं समुमिमणुस्सा संमुचंति” । तेषामुत्कृष्टावगाहनां जानी ह्यडुखासङ्ख्येयजागं परमं चोत्कृष्टमायुरन्तर्मुहूर्त्तम् ॥ ३१८ ॥ अथ पूर्वोक्तानां संमूर्तिमानां सर्वेषां जघन्यमायुः प्रमाणमाह सवेसिं श्रमाणं, निन्नमुहुत्तो जवे जमेणं । सोत्रकमाउयाएं, सन्नीणं चैव एमेव ॥ ३१ ॥ व्याख्या – सर्वेषामेवैकेन्द्रियादीनां पञ्चेन्द्रियपर्यवसानानाममनस्कानां संमूमिजन्मनाजां भिन्नः खएको मुहूर्तोऽन्त| मुहूर्त्तमित्यर्थः नवति जघन्यमायुः । तथा सोपक्रमायुषां संज्ञिनां गर्भव्युत्क्रान्तानां पञ्चेन्द्रियाणामेवमेव जघन्यमप्यायुरन्तर्मुहूर्तप्रमाणमित्यर्थः ॥ ३१ ॥ अत्रैवायुर्विषये प्रसङ्गतः किञ्चिदभिधातुकाम वाद श्राजस्स बंधकालो, श्रबादकालो उ अंतसमय । अपवत्तणणपवत्तणवकमाणुवक्कमा जलिया ॥ ३२० ॥ व्याख्या - आयुषः सप्त पदार्था यथायोगं प्रवर्तन्ते । तद्यथा - प्रथमो बन्धकासः, स च यावति जीवितव्य त्रिजागे शेषे परजवायुर्बध्यते स वेदितव्यः । " वाहकालु त्ति" बद्धं सत् परजवायुर्यावन्तं कालं नोदयमायाति तावान् कालविशेषोऽबाधाकालः । श्रन्तसमयो नामानुभूयमानं जवायुर्यस्मिन् समये निष्ठां बनते । अपवर्तनं दीर्घकालवेद्यतया व्यव
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy