SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ वृहत्सं ० ॥ १२३॥ | स्थितस्यायुपः स्वह्पकालवेद्यतापादनं । अनपवर्तनं यद्यावत्स्थितिकं पुरा बद्धं तत्तावत्स्थितिकमनुभूयते न स्थितिहासापादनमिति । तथोपक्रम्यते येन कारणकलापेन स उपक्रमोऽपवर्तनकारणकलापः । अनुपक्रमस्तदभावः ॥ ३२० ॥ तायुषः सप्त पदार्था येषां जीवानां यथा जवन्ति तथा प्रतिपादयति| देवा नेरइया वा, श्रसंखवासाचा य तिरिमलुआ । बम्मासवसेसाऊ, परनविचं झाड बंधंति ॥३२१ ॥ एगिंदि तह विगला, पणिं दिश्रा जे य अणपवत्ताऊ । ते जी विश्व त्तिनागे, सेसे बंधंति परमाउं ॥ ३२२ ॥ सेसा पुणो तिजागे, नवजाए सत्तवीसजाए वा । बंधंति परजवाउं, अंतमुडुतंतिमे वाऽवि ॥ ३२३ ॥ व्याख्या— देवा नारका वा, वाशब्दः समुच्चये, असङ्ख्यातवर्षायुष स्तिर्यङ्मनुष्याश्च षण्मासावशेषायुषः सन्तः पारजविकमायुर्वन्ति । तथैकेन्द्रिया विकलेन्द्रियाः- दीन्द्रियत्रीन्द्रियचतुरिन्द्रियलक्षणः पञ्चेन्द्रियाः- तिर्यञ्चो मनुष्या वा येऽनपव| ययुषस्ते नियमतः स्वजीवितत्रिजागे शेषे पारजविकमायुर्वन्ति । शेषाः पुनरपवर्तनीयायुप एकेन्द्रिय विकलेन्द्रियपश्चेप्रिय तिर्यङ्मनुष्याः स्वजीवितस्य त्रिजागे वा शेषे परजवायुर्बध्नन्ति, यदि वा नवजागे त्रिनागत्रिजाग इत्यर्थः, अथवा | सप्तविंशतिजागे त्रिभाग त्रिनागत्रिभाग इति भावः । तेन यदुच्यते सिद्धान्ते - "सिय त्तिनागे सिय तिनागत्तिनागे | सिय तिनागत्तिनागतिजागे” इति, तेन सहा विसंवादी दमवसेयं । तत्रापि बन्धतश्युताः सन्तो नियमतोऽन्तिमे मुहूर्त्ते बघ्नन्ति ।। ३२१-३२२ - ३२३ ॥ सटीकः ॥ ॥ १२३ ॥
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy