SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ *CRORSCHOCOCHOOL ___ तदेवमुक्तो बन्धकालः, साम्प्रतमबाधाकाखमानमाहजे जावश्मे नागे, जीवा बंधंति परजवस्साऊं। तेसिमबाहाकालो, अणुदयकालु त्ति सो जणि ॥३॥ ___ व्याख्या-ये जीवा यावति नागे-पएमासादिरूपे स्वजीवितबिनागादिरूपे वा परलवस्य योग्यमायुर्बध्नन्ति, स तावान् बन्धोदयापान्तराखलक्षणो जवति तेषामबाधाकालः । एतमेव पर्यायेण व्याचष्टे-सोवाधाकालोऽनुदयकाल इति नणित-18 तीर्थकरगणधरैः॥ ३४ ॥ तथाऽन्तसमय आयुष निष्ठासमयो यदनन्तरं परजवायुरुदयमागति परजवायुषि चोदयप्राप्ते परजवं प्रति जीवानां| गतिम्धिा प्रवर्तते, ततस्तामेव विवकुरिदमाह विहा गई जिवाणं, उत वका य परजवग्गहणे।गसामश्या उज, वका चउपंचसमयंता ॥ ३२५ ॥ | व्याख्या-जीवानां परनवग्रहणे परजवमाक्रामतां गतिर्विधा प्रवर्तते, तद्यथा-झज्वी वक्रा च । तत्र या झवी सैकसामयिक्येकसमयनिवृत्तोत्पत्तिदेशस्य समश्रेण्या व्यवस्थितस्वेन प्रथमसमय एव प्राप्तेः, अन्यथा गतेजुत्वायोगात् । वक्रा तु चतुःसमयान्ता पञ्चसमयान्ता वा अष्टव्या । चतुःपञ्चशब्दोपादानस्य च फलमिदं-बाहुट्येनोत्कर्षतश्चतुःसमयपर्यवसाना वक्रगतिः क्वचिच्च कदाचिच्च पञ्चसमयपर्यवसाना। एतदनन्तरमेव जावयिष्यते॥तत्रर्जुगतौ वक्रगती च नयमतनेदेन परनवायुरुदयं विचिन्तयिषुरिदमाह-"उलगइ पढमसमए, परजविणं आश्चं तहाहारो । वक्काएँ बीयसमए, परन १ चउ पंच समया वा इति प्रत्यन्तरे. OURNACAUSAMACOCCASS+
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy