SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ धुना वैमानिकदेवाधिपतीनां सामानिकात्मरक्षसङ्ग्रामाद चउरासी ईसीई बावन्तरि सत्तरी य सही य । पन्ना चत्तालीसा तीसा वीसा दससहस्सा ॥ ५३ ॥ व्याख्या - सौधर्मकल्पाधिपतेः शक्रस्य सामानिकदेवाश्चतुरशीतिः सहस्राणि ०४००० । ईशानकहपाधिपतेरीशानेन्धस्याशीतिः ८०००० । सनत्कुमारकटपस्वामिनः सनत्कुमारेन्द्रस्य द्विसप्ततिः १२००० । माहेन्द्रकल्पाधिपतेर्माहेन्द्रस्य | सप्ततिः १०००० । ब्रह्मलोकेन्द्रस्य षष्टिः ६०००० । सान्तकेन्द्रस्य पञ्चाशत् २०००० । महाशुक्रकल्पेन्द्रस्य चत्वारिंशत् ४०००० । सहस्रारेन्द्रस्य त्रिंशत् ३०००० । श्रानतप्राणतेन्द्रस्य विंशतिः २०००० । श्रारणाच्युतेन्द्रस्य दश १०००० । सर्वत्रापि चात्मरक्षका देवाः सामानिकेभ्यश्चतुर्गुणाः ॥ ५३ ॥ साम्प्रतमिन्द्राणामग्रमहिषी परिमाणमाह पंचय उप्पिय चट चट ठेव कमेण अग्गम हिसी । असुरनागाश्वंतरजोइसकप्पटुगिंदाणं ॥ ५४ ॥ व्याख्या - इह पूर्वार्धपदोत्तरार्धपदानां यथासङ्ख्येन योजना, सा चैवं - असुराणामधिपतेश्चमरस्य बलेश्च प्रत्येकं पञ्च | पश्चाग्रमहिष्यः । शेषाणां नागकुमारादिनिकायेन्द्राणां धरणप्रभृतीनामष्टादशानामपि प्रत्येकमप्रमहिष्यः षट् षट् । व्यअन्तराधिपतीनां ज्योतिष्कराजानां च सूर्याचन्द्रमसां प्रत्येकं चतस्रश्चतस्रः । कल्पधिकेन्द्रयोः शक्रेशानयोः प्रत्येकम|ष्टावष्टाविति । उपरितनेषु तु कष्पेषु न देव्य उत्पद्यन्ते, नापि काश्चित् परिगृहीता उपरितनवासिनामिन्द्राणां देव्यः,
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy