________________
सटीकः॥
वृहत्सं०
केवलं प्रवीचारणाभिप्रायोत्पत्तो यथायोगं सौधर्मेशानवास्तच्या अपरिगृहीता गलिकाकपा देव्य उपयोगायोपतिष्ठन्त
इति न तेषामग्रमहिषीसंजवः ॥ ५४॥ ॥२७॥
तदेवमुक्तं प्रसक्तानुप्रसक्तं, सम्प्रति प्रस्तुतमनुसंधीयते । तत्रोक्ता नवनवासिनवनवक्तव्यता, सम्प्रति व्यन्तरालयवक्तव्यतामाहतिरिउववाश्याणं रम्मा जोमनगरा अखेसंजा । तत्ता संखेडागुणा जोइसियाणं विमाणाः ॥ ५५॥ | व्याख्या-तिर्यग्खोके उपपातो जन्म तिर्यग्खोकोपपातः, स एषामस्तीति तियग्लोकोपपातिका व्यन्तराः । “श्रतो
अनेकस्वरात्" इति मत्वीय इकप्रत्ययः । तेषां यानि नगराणि जौमानि जूम्यन्तवर्तीनि तान्यसययानि जवन्ति । तानि ४च रम्याणि रमणीयानि । येषु केचिपचितजन्मान्तरपुण्यप्राग्नारब्यन्तरदेवा वरतरुणव्यन्तरीजनैतिवादित्रपटुरवैश्चा-2
कृष्टचेतसो नित्यं प्रमुदिता गतमपि कालं न वेदयन्ते । तथा चोक्त-"तहिं देवा वंतरिया वरतरुणीगीयवाश्यरवणं । निच्चं सुहिया पमुश्या गयं पि काखं न याति ॥ १॥" तेन्योऽपि व्यन्तरसत्केच्या नगरेन्यः सत्ययगुणानि ज्योतिकाणां ज्योतिष्कदेवानां विमानानि । एतच्चानधिकारपतितमपि प्रस्तावामुक्तम् ।। ५५ ॥
सम्प्रति व्यन्तरनगराणां परिमाणमाहजंबुद्दीवसमा खलु उक्कोसेणं हवंति ते नगरा । खुड्डा खित्तसमा खबु विदेइसमगा उ मनिमगा॥५६॥ व्याख्या-इह प्राकृतत्वाविनव्यत्ययः, यदाह पाणिनिः स्वप्राकृतखक्षणे "खिङ्गं व्यनिचार्यवि" इति, ततस्ते इति |
GRECAUSAKAL
9
॥