________________
4- M
दतानीति अष्टव्यं, तानि व्यन्तरनगराणि जूम्यन्तर्वतीनि खलु निश्चितं उत्कर्षत उत्कृष्टप्रमाणानि जम्बूधीपसमानि जवन्ति
खायोजनप्रमाणानि जवन्तीत्यर्थः । कुमानि सर्वखघुनि नगराणि क्षेत्रसमानि चरतक्षेत्रसमानि जवन्ति । मध्यमानि द्र मध्यमप्रमाणोपपन्नानि विदेहतुल्यानि महाविदेहदंत्रतुट्यानि ।। 9॥
व पुनरेतानि जूम्यन्तवर्तीनि नगराणि सन्तीत्यत श्राहहिहोवरि जोयणसयरहिए रयणाए जोयणसहस्से । पढमे वंतरियाणं जोमाटुंति नगराशं ॥॥ __ व्याख्या-लोमानि नूम्यन्तर्वर्तीनि यानि नगराणि तानि रनपनायाः प्रश्रम उपरितने योजनसहस्रे रत्नकाएमे
इत्यर्थः, श्रध उपरि च प्रत्येक योजनशतरहिते । किमुक्तं नवति ? श्रष्टयोजनशतप्रमाणरत्नकाएममध्यन्नागे लवन्ति सानोमानि लूम्यन्तर्वतीनि नगराणि । यास्तु मनुष्यवेत्रावर्षीिपेषु समुज्ञेषु वा व्यन्तराणां नगयस्ता जीवाजिगमादिशास्त्रेभ्यः प्रतिपत्तव्याः॥ ७॥
सम्प्रति व्यन्तरनिकायानामष्टानामपि नामान्याहपिसायनूथा जस्काय रस्कसा किंनरा य किंपुरिसा। महोरगाय गंधवा बहविहा वाणमंतरिया ॥५॥ __ व्याख्या-वनानामन्तराणि वनान्तराणि तेषु नवा वानमन्तरा न्यन्तराः, “पृषोदरादयः" इति बनान्तरशब्दयोरपान्तराखे मकारवर्णागमः । तेऽष्टविधा अष्टप्रकाराः । तद्यथा-पिशाचाः १, नूताः २, यक्षाः ३, राक्षसाः ४. किंनराः ५, किंपुरुषाः ६, महोरगाः , गन्धर्वाः । पिशाचाः स्वजावतः प्राचुर्येण सुरूपाः सौम्यदर्शना हस्सग्रीवासु मणिरजः
%ACHCREAUCREGAROO
ACANCCAKARANA