SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ वृहत्सं० सटीकः॥ ॥१६॥ *HARA - सम्पति नुवनपतीबाणां सामानिकात्मरक्षप्रमाणमाहचउसहीसहीखल्लु बच सहस्सा उथसुरवजाणं। सामाणिधा उ एएचजग्गुणा थायरका॥१॥ व्याख्या-असुराधिपतेश्चमरेन्धस्य खलु निश्चितं चतुःषष्टिः सामानिकदेवानां सहस्राणि ६४०००। बखीन्त्रस्य षष्टिः 81६००००। शेषाणामसुरवर्जानामसुरकुमारव्यतिरिक्तानां धरणप्रवृतीनामष्टादशानामिन्डाणां प्रत्येकं षट् षट् सहस्राणि ही सामानिकदेवाः६०००। “सामाणिया उ एएत्ति” एते चतुःषष्ट्यादिसङ्ख्या गायापूर्वार्धनिर्दिष्टाः सामानिकाः सामानिकदेवा वेदितव्याः। श्रात्मरक्षाः स्वाङ्गरक्षकरूपा देवाः सर्वेषामपि सामानिकदेवापेक्ष्या चतुर्गुणाः। तद्यथा-असुरकुमाराधिपतेश्चमरस्यात्मरक्षकदेवानां से खदे षट्पञ्चाशत्सहस्राणि २५६०००।बखेलक्षे चत्वारिंशत्सहस्राणिश्व०००० । शेषाणां त्वष्टादशानामपि धरणप्रतृतीनामिन्त्राणां प्रत्येक चतुर्विंशतिश्चतुर्विंशतिः सहस्राण्यात्मरक्षकदेवाः २४००० ॥५१॥ सम्प्रति सामानिकात्मरक्षप्रस्तावमुपजीव्य व्यन्तरेषु ज्योतिष्केषु च सामानिकात्मरक्षपरिमाणमाहसामाणिवाण चउरो सहस्स सोलस य थायरकाणं । पत्तेयं सवेसिं वंतरवश्ससिरवीणं च ॥ ५५ ॥ मा व्याख्या-व्यन्तरपतीनां व्यन्तरेन्माणां दक्षिणोत्तरदिग्वर्तिनां सर्वेषामपि तथा सर्वेषामप्यसयेयधीपसमुअनाविना शशिनां रवीणां च ज्योतिष्कराजानां प्रत्येक सामानिकदेवानां चत्वारिसहस्राणि ४०००। पोमश सहस्राण्यात्मरक्षदे-14 वानां १६०००॥५॥
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy