SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ही काऊण उत्तय अखिका दीवसमुद्दा सएहि हवा काहज अग्गिसिहो । तं चैव समात. ARRIAGARIKA यगश्स्स वि विसई जंबुद्दीवं तु पायपएहीए । पिडा निरवसेसं श्यरो पुण तं समरेगं ॥७॥ एक्काए वायगुंजाए जंबु हीवं नरेज वेलंबो । तं चेव समरेगं पजंजणे होइ बोधवं ॥॥ घोसोऽवि जंबुद्दीवं सुंदरि! इक्केण थणिअसद्देणं । त बहिरीकरिब सवं श्यरो पुण तं समरेगं ॥ ए॥ एकाए विजुश्राए जंबुद्दीवं हरी पगासिजा । तं चेव समग हरि-है नस्सहे होइ बोधवं ॥१०॥ एकाए अग्गिजाखाए जंबुद्दीवं महिला अग्गिसिहो । तं चेव समझेगं माणवगे होश बोध ४॥ ११॥तिरिक्षं तु असंखिजा दीवसमुद्दा सएहिं रूवेहिं । श्रवगाढाल करिजा सुंदरि एएसिमेगयरो ॥ १२ ॥ जंबु दीव काऊण बत्तयं मंदरं च से दंडं । पहु अन्नयरो इंदो एसो तेसिं बलविसेसो ॥ १३ ॥" अथ कस्येन्प्रस्यास्मिस्तियग्लोके व दीपे समुझे वाऽऽवासाः ? उच्यते-विद्युत्कुमारेन्जयोहरिकान्तहरिस्सहनाम्नोरस्मिन् जम्बूदीपे यथाक्रम विद्युत्प्रनमात्यवक्षस्कारपर्वतयोः । वातकुमारराजसुवर्णकुमारराजरूपाणां चतुर्णामिन्त्राणां पुष्करवरीपे मानुषोत्तरे पर्वते । दीपकुमारदिक्कुमाराग्निकुमारस्तनितकुमारराजरूपाणामष्टानामिन्त्राणामरुणवरे दीपे। असुरकुमारनागकुमारोदधिकुमारराजरूपाणां षमामिन्त्राणामरुणवरे समुझे । उक्तं च-"दो चेव जंबुद्दीवे चत्तारि श्र माणुसुत्तरे सेखे । बच्चाहणे समुद्दे श्रय अरुणम्मि दीवम्मि ॥१॥असुराणं नागाणं उदहीकुमाराण हुँति श्रावासा । अरुणवरम्मि समुद्दे तत्थेव य तेसिमुप्पाया ॥२॥दीवदिसाश्रग्गीणं थणिकुमाराण दुति श्रावासा । अरुणवरे दीवम्मि य तत्थेव य तेसिमुप्पाया है |॥३॥ वासुवनिंदाणं एएसिं माणुसुत्तरे सेखे । हरिणो हरिस्सहस्स य विकुप्पजमाखवंतेसु ॥४॥” इति | ॥४-ए-५०॥ CRICALCOMCACANCRECORROREA
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy