SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ सटीकः॥ वृहत्संतसेन समस्त जम्बूधीपमालादयितुं शक्तिः । उदधिकुमारराजो जलकान्तः स्वशक्तिनिष्पादितया एकया जलखयो जम्बूदीपं प्लावयितुं प्रनुः । अमितगतेर्दिक्कुमारेन्जस्य एकेनपादपाणिप्रहारेण निरवशेष जम्बूधी कम्पयितुमीशिता । बिजर्ति एकया वातगुञ्जया सकलं जम्बूदीपं वायुकुमारराजो वेलम्बनामा । बधिरीकरोति समस्तं जम्बूदीपमेकेन स्तनितशब्देन घोषनामा स्तनितकुमारराजः । एकया विद्युसतया जम्बूधीपमिमं समस्तमपि प्रकाशयितुमीशो हरिकान्तनामा विद्युत्कुमाराधिपतिः । समर्थो दग्धुमेकयाऽग्निज्वाखया जम्बूधीपमग्निशिखोऽग्निकुमाराधीशः । एतदेव सामर्थ्य किशित्समधिकमुत्तरदिग्जाविनां बलिनूतानन्दवेणुदासिवशिष्ठजलप्रनामितवाहनप्रजञ्जनमहाघोषहरिस्सहाग्निमाणवक६. नानां क्रमेणावसेयं । श्रथवाऽन्यथा शक्तिनावना-विंशतिसङ्ख्यानाममीषामिन्त्राणामेकतरोपीन्छस्तिर्यक् सङ्ख्यातान्छीप समुजान् स्ववैक्रियशक्तिनिष्पादितैः कुमारकुमारिकारूपः सततमवगाढान् कर्तुमीशः, यदि वाऽन्यतर एकोऽपीन्यो जम्बूदीपं उत्रं विधाय मेरे च तस्य दएम परिकटप्य वामहस्तन धारयेत् न च कश्चित्तस्य शरीरायासः । उक्तं च देवेन्स्त वे"जाव य जंबुद्दीवो जाव य चमरस्स चमरचंचाळ । असुरेहिं असुरकन्नाहिं अस्थि विस रेलं जे ॥१॥ तं चेव ६ समरेगं बलिस्स वश्रोश्रणस्स बोधवं । असुरेहिं असुरकन्नाहिं तस्स विस नरे जे ॥२॥ धरणोऽवि नागराया जंबुद्दीवं फमाए गएका । तं चेव समरेगं आणंदे वि बोधवं ॥३॥ गरुमोऽवि वेणुदेवो जंबुद्दीवं परकेणं । तं आचेव समरेगं वेणूदाखिम्मि बोधवं ॥४॥ पुन्नोऽवि जंबुद्दीवं पाणितलेणं वा एक्कएं । तं चेव समरेगं हवइ वसि दावि बोध ॥५॥काए जलुम्मीए जंबुद्दीव भरिङ जलकतो। तं चेव समग जलप्पने होइ बोधवं ॥६॥श्रमि-18 ॥ ५५॥
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy