________________
*%A-*-
जातानन्दः । सुवर्णकुमाराणां घेणुदेवो वेणुदासी । विद्युत्कुमाराणां हरिकान्तो हरिस्सहः । थग्निकुमाराणामग्निशिखो निमाणवः।दीपकुमाराणां पुण्यो वशिष्ठः । उदधिकुमाराणां जखकान्तो जखमनः । दिकुमाराणाममितगतिरमितवाहनः । वायुकुमाराणां वेखम्बः प्रजञ्जनः । स्तनितकुमाराणां घोषो महाघोषः । तथा चोक्तं देवेन्अस्तवे-"दो जवणवई ईदा चमरो वश्रोयणे असुराणं । दो नागकुमारिंदा धरणे तह आणंदे ॥१॥दो सुअणु सुवणिंदा वेणुदेवे य वेणुदाली य । दो दीवकुमारिंदा पुन्ने य तहा वसिरेथ ॥॥दो उयहिकुमारिंदा जलकंतजलप्पन्ने य नाम
। श्रमियग श्रमियवाहण दिसाकुमाराण दो इंदा ॥३॥दो वायुकुमारिंदा वेखंबपनंजणे य नामेणं । दो थपियकु
मारिंदा घोसे य तहा महाघोसे ॥४॥दो विजुकुमारिंदा हरिकंतहरिस्सहे श्र नामेणं । अग्गिसिह अग्गिमाएव दुयादसणववि दो इंदा ॥५॥" इति । एताः पश्चापि गाथाः सुगमाः। नवरं "सुश्रणु त्ति" श्रावकस्य देवेन्धस्तवग्रन्थोक्तस्य
स्वजार्या प्रति सम्बोधनवचनं । श्रथ कस्येन्स्य किं विषया कियती शक्तिः ? उच्यते-चमरोऽसुरराज था जम्बूद्दीपाचमरचञ्चाराजधानी अनिव्याप्य यावदवकाशान्तरमेतावरक्रियशक्तिनिष्पादितैरसुरकुमारैरसुरकुमारिकात्रिश्च सततमापूरयितुं समर्थः । धरणो नागकुमाराधिपतिरेकया वैक्रियशक्तिनिष्पादितया स्फटया सकलमपि जम्बूदीपमालादयितुमलं । सगरुमोऽपि सुवर्णकुमाराधिपतिर्वेणुदेवो यदि शक्तिमात्मनः स्फोरयितुमुत्सहते तदा वैक्रियशक्तिनिष्पादितस्य गसमस्यैकेनैव पक्षण सकलं जम्बूदीपं स्थगयितुमखं । पूर्ण (पुण्य ) स्यापि दीपकुमारराजस्य वैक्रियशक्तिविस्तारितेन निजपाणि
१हुउरा भवणवईवि दो इंदा-प्रत्यंतरे.
***%%%
कटकटक
%%%
१.
५
ARSEX