________________
पृहत्सं०
सटीका ॥
॥२४॥
PRECAUSA HISTORISKELIGA
सम्प्रत्यमीषामेव वस्त्रविषयवर्णविजागमाह६ असुरेसु हुँति रत्ता सिलिंधपुप्फप्पना य नागुदही यासासगवसणधरा टुंति सुवन्ना दिसा थणिया॥४६॥
नीलाणुरागवसणा वित श्रग्गी य ढुति दीवा य । संक्राणुरागवसणा वाउकुमारा मुणेयवा ॥ ४ ॥ ___ व्याख्या-इह प्राकृतत्वाचिनक्तिव्यत्ययो खिङ्गव्यत्ययश्च यथायोगमवसेयः। तत्रासुरेष्वसुराणां प्राचुर्येण वस्त्राणि रक्तानि जवन्ति । नागकुमाराणामुदधिकुमाराणां च सिखिन्ध्रपुष्पप्रजाणि नीलवर्णानीत्यर्थः । सुवर्णकुमारा दिकुमाराः स्तनितकुमाराश्च प्रत्येकमश्वास्यगवसनधरा अश्वस्यास्यं मुखं श्रश्वास्यं तत्र गतो यः फेनः सोऽश्वास्यगलपवलं यघसनं
वस्त्रं तचरन्तीत्यश्वास्यगवसनधरा नूयसा श्वेतवस्त्रपरिधानशीला इत्यर्थः। श्रपरे पुनराहुः-"श्रासासगो बीयक" इति । ७ तथा विद्युत्कुमारा अग्निकुमारा दीपकुमाराश्च नीलानुरागवसनाः । वायुकुमाराः सन्ध्यानुरागवसनाः ।। ४६-४७॥
सम्प्रति दशानामपि नवनवासिनिकायानां दक्षिणोत्तरदिग्विजागेन यौ धौ धाविन्यौ तेषां नामान्याहचमरे बली य धरणे नूयाणंदे य वेणुदेवे य । तत्तो य वेणुदाली हरिकंत हरिस्सहे चेव ॥ ४ ॥ अग्गिसिहश्रग्गिमाणव पुन्न वसितदेव जलकते। जलपह तह अमिश्रगईवीए मिश्रवाहणे इंदेशा वेलंबे श्र पजंजण घोसे चेव य तहा महाघोसे । नवणवई इंदाणं नामा हवंति एयाई॥ ५० ॥ व्याख्या-दक्षिणदिग्नाविनामुत्तरदिग्जाविनामसुरकुमाराणां यथाक्रममिन्धश्चमरो बखिः । नागकुमाराणां धरणो
॥२४॥