SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ असुरकुमाराःशिरस्सु मुकुटेषु चूमामणिचिह्नाः।नागकुमारा जूषणेषु फणिचिह्ना एवं विद्युत्कुमारा वज्रचिह्नाः। सुवर्णकुमारा गरुमचिह्नाः। अग्निकुमारा मुकुटेषु घटचिह्नाः । वायुकुमारा मकरचिह्नाः । स्तनितकुमारा वर्धमानकचिह्नाः वर्धमानकं सरा वसंपुटं । उदधिकुमारा भूषणेषु अश्वचिह्नाः। दीपकुमाराः सिंहचिह्नाः। दिक्कुमारा हस्तिचिह्नाः । उक्तं च प्रज्ञापनायां3 "असुरा नागसुवन्ना वित अग्गी र दीवनदही । दिसि पवणथणियनामा दसहासुरजवणवासी य ॥१॥ चूमामणिमनारयणाजूसण नागफमगरुमवरपुन्नकलसंकियनप्फोससीहहयवरगयंक मगरवशमाएनिजुत्तचित्तचिंधगया ति"। औपपातिकग्रन्येऽप्युक्तं-"नागसुवन्नविश्रग्गी यदीवनदहिदिसाकुमाराय पवणणिया यजवणवासीय । नागफमागरुखवरपुन्नकलसंकिउप्फोससीहहयवरगयंकमगरमचमवघमाणनिजुत्तचित्तचिंधगयाइत्ति" । उज्जयत्रापि यथासक्येन पदघटना । उप्फोसो मुकुटः। यस्तु पान-"चूमामणिफणिवले गरुमे घम य श्रस्स वझमाणे य । मयरे सीहे हत्थी" इति, सोऽपपाठः, उकरूपप्रकप्त्यादिग्रन्थविरोधात् ॥४३॥ साम्प्रतमेषामेवासुरकुमारादीनां वर्णविनागमाहकाला असुरकुमारा नागा उदही य पंगुरा दोऽवि। वरकणयतविय गोरा हुँति सुवमा दिसा थणिया॥ 8 उत्तत्तकणयवन्ना विजू अग्गी य हुँति दीवा य । सामा पियंगुवन्ना वायुकुमारा मुणेयवा ॥ ४५ ॥ व्याख्या-इदं गायायमपि निगदसिछ। नवरमुत्तष्ठं कनकं किञ्चिवक्तमवसेयम् ॥ ४४-४५॥ ************** * *
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy