SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ वृहत्सं० इति' असुरकुमाराः, पदैकदेशे पदसमुदायोपचारात् । ते च जवप्रत्ययनिबन्धनतया तथाविधनामकर्मोदयात् निचित-13 सटीकः॥ शरीरावयवाः सर्वाङ्गोपाङ्गविषयपरमखवणिमसमन्विताः कृष्णरुचयो महाकाया रत्नोत्कटमुकुटनास्वराः। “नागा इति"* ॥२३॥ 23/नागकुमाराः, ते च शिरोमुखेष्वधिकप्रतिरूपकाः श्वेतकायरुचयो मृउखखितगतयः । “विगु त्ति" विद्युत्कुमाराः, ते च| स्निग्धशरीरबुवयो जिष्णुस्वजावा उत्तप्तकनकवर्णाः । “सुवन्न ति" सुवर्णकुमाराः, ते चाधिकप्रतिरूपकग्रीवोरस्काः। "श्रग्गि त्ति" अग्निकुमाराः, ते च विशेषतः सर्वाङ्गोपाङ्गविषयमानोन्मानप्रमाणोपपन्ना विविधाजरणरुचा जास्वन्त उत्त कनकवर्णाः । “वाउ त्ति” वायुकुमाराः, ते च स्थिरपीनवृत्तगात्रा निम्नोदराः पियंगुवदवदातश्यामवर्णाः । “यणिन त्ति" स्तनितकुमाराः, ते च स्निग्धशरीरश्नुवयः स्निग्धगम्नीरानुनादिमहास्वनाः सुविशुध्वरजात्यकनकगौराः । “नयहि त्ति" उदधिकुमाराः, ते च विशेषत ऊरुकटिष्वधिकप्रतिरूपा श्रवदातश्वेतशरीरवर्णाः । “दीव इति" दीपकुमाराः, ते च स्कन्धवक्षःस्थलबाह्वग्रहस्तेष्वधिकशोजा उत्तप्तवरकनकवर्णाः । “दिशा वि यत्ति" दिक्कुमाराः, ते च जवाग्रपादेष्वधिकप्रतिरूपा जात्यतप्तसुवर्णाः । सर्वेऽपि चामी दशप्रकारा नवननासिनो विविधैर्वस्त्रैरान्तरणैः प्रहरणैश्चातितरां विराजमानाः प्रतिपत्तव्याः॥४२॥ सम्प्रति दशानामपि जवनवासिनिकायानां क्रमेण चिहान्याहचूमामणि फणि वङ गरुडे घम मयर वजमाणे या अस्से सीहे हत्थी असुराई मुणसुचिंधे ॥४३॥ ॥ २३ ॥ व्याख्या-असुरादीनामसुरकुमारादीनांदशानामपि निकायानां यथाक्रम चूमामणिप्रतीनिचिह्नानि जानीहि । तद्यथा
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy