________________
PrintRNAH
मध्यमानि मध्यमप्रमाणोपेतानि सक्येयविस्तृतानि समययोजनकोटीकोटीप्रमाणविस्तराणि । शेषाणि सर्वोत्कृष्टप्रमाणानि* असोयानि श्रसङ्ख्येययोजनकोटीकोटीप्रमाणानि ॥४॥
व पुनरेतानि भवनानि सन्तीत्यत थाहरयणप्पहपुढवीए उरि हिहाय जोयणसहस्सं। मुत्तण मनाए जवणाई जवणवासीणं ॥४१॥
व्याख्या-वस्या रत्नप्रनायाः पृथिव्या अशीतिसहस्राधिकयोजनखक्षप्रमाणबायाया उपर्यधश्च प्रत्येकं योजनसहसमपहाय शेषे मध्यजागेऽष्टसप्ततिसहस्राधिकयोजनखाप्रमाणे नवनवासिनां नवनानि जवन्ति । अपरे पुनराहुःरत्नप्रनाया अशीतिसहस्राधिकलक्ष्योजनप्रमाणवाहल्याया नवतियोजनसहस्राण्यधोलागेनावगाह्य अत्रान्तरे जवनवा-8 सिना नवनानि विद्यन्ते । अन्यत्र चोपर्यधश्च प्रत्येकं योजनसहस्रमपहाय शेषेषु स्थानेषु सर्वेष्वपि यथायोगमावासाः। श्रावासा नाम कायमानस्थानीया महामएकपा विचित्रमणिरत्नमनानासितसकलदिनचक्रवाखा इति । जवनानि च बहिवृत्तान्यन्तः समचतुरस्राएयधः पुष्करकर्णिकासंस्थानसंस्थितानि । उक्तं च-"बाहिं वट्टा अंतो चउरंस अहो य कमि-|| यायारा । जवणवणं तह वंतराण जवणा उ नायबा ॥१॥" इति ॥४१॥
सम्प्रति दशविधानामपि जवनवासिनिकायानां नामान्याहअसुरा नागा वि सुवम अग्गीय वाउ थपियाय। उदही दीव दिसा वि य दसनेया जवणवासीणं ४५ है व्याख्या-नवनवासिनां जवनवासिनिकायानामवान्तरजातिजेदमधिकृत्य दश लेदा जवन्ति । तद्यथा-"श्रसुरा
RASARASHARANAS