________________
हिस०
मटीका
SHANKARKARKAKASA
दक्षिणोत्तरदिग्वतिखहल्युग्मरूपाणां प्रत्येक षट्सप्ततिशतसहस्राणि नवनानि जवन्ति १६००००० । एषां च सर्वेषान- प्येकत्र मीखने सर्वसापया प्रागुकाः सप्त कोटयो विसप्ततिखाणि समा जवन्ति ७७२००००० ॥३६-३७ ।।
अधुना दक्षिणोत्तरदिग्विजागेन जवनसङ्ख्यामाहहै|चतीसा चउचत्ता बहत्तीसं च सयसहस्साई । पन्ना चत्तालीसा दाहिप दुति जवणाझं ॥३०॥
तीसा चत्तालीसा चउतीसं चेव सयसहस्साई। डायाला उत्तीसा उत्तर हुँति जवणाई ॥ ३ ॥ 3 ब्याख्या-असुरकुमाराणां दक्षिणतो जवनानि चतुर्विंशष्ठतसहस्राणि ३४००००० नागकुमाराणां चतुश्चत्वारिंशत्र-४ ट्रातसहस्राणि ५४००००० । सुवर्णकुमाराणामष्टात्रिंशतसहस्राणि ३०००००० । वायुकुमाराणां पश्चाशतसहस्राणि
५००००००। दीपकुमारादीनां पक्षां प्रत्येकं चत्वारिंशतसहस्राणि ४०००००० । तथाऽसुरकुमाराणामुत्तरतो जवनानि त्रिंशतसहस्राणि ३०००००० । नागकुमाराणां चत्वारिंशतसहस्राणि ४००००००। सुवर्षकुमाराणां चतुर्विंशनुतस-५ इस्राणि ३४००००० वायुकुमाराणां षट्चत्वारिंशतसहस्रालि ४६०००००।दीपकुमारादीनां पक्षो. प्रत्येकं त्रिंशतसहस्राणि ३६००००० । उत्जयमीसने च प्रागुक्ता चतुःषष्टिवादिकाऽसुरकुमारादीनां जवनसझमा जवति ॥ ३०-३ए।
सम्पति जवनप्रमाणप्रतिपादनार्थमाहहै जंबूहीवसमा खयु जषणा जे ढुति सबखुड्डागा।संखिजावित्थमा मनिमा उ सेसा असंखिजा ॥४०॥
व्याख्या यानि सर्वासकानि सर्वखघूनि जवनानि तान्यपि जवन्ति जम्बूवीपसमानि लक्ष्योजनप्रमालानीत्ययः ।।
॥३३॥