SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ RECEKASARACCORDINBHARA है सबसिचदेवाणं नंते ! केवश्यं काखं विरहिया उववाएणं पन्नत्ता! गोयमा ! जहन्नेणं एगं समयं चक्कोसेणं पखिउवमस्स | संखिजानागं" इति ॥ तदेवमुक्त उत्कृष्ट उपपातविरहकाखः, सम्पति जघन्यमाह सवेसु जहन्न समठ ॥ १५४ ॥ सर्वेष्वपि सनत्कुमारकरूपादिषु जघन्यत उपपातविरहकाल एकः समयः ॥ १५४ ॥ साम्प्रतमुपपातविरहकालनिगमनपुरस्सरमुर्तनाविरहकाखमतिदेशत शाहउववायविरहकालो, श्य एसो वमिश्र देवेसुं। उबट्टणा वि एवं, सवेसि होइ विया ॥ १५५ ॥3 व्याख्या-इत्येवमुक्तेन प्रकारेणैषोऽनन्तरोक्त उपपातविरहकालो देवेषु वर्णितः, एवमुपपातगतेनैव प्रकारेण सर्वेषां देवानामुघर्तनाऽपि विज्ञेया । तद्यथा-नवनवासिव्यन्तरज्योतिष्कसौधर्मेशानदेवानामुत्कृष्ट उघर्तनाविरहकाखश्चतुर्विशतिर्मुहूर्ताः । सनत्कुमारकहपे नव दिनानि विंशतिर्मुहूर्ताः। माहेन्कटपे बादश दिनानि दश मुहूर्ताः । ब्रह्मलोक कहपे सार्धधार्विशतिरहोरात्राः । सान्तके करपे पञ्चचत्वारिंशदहोरात्राः । महाशुक्रे कट्पेऽशीतिरहोरात्राः । सहस्रारे कहपेऽहोरात्रशतं । श्रानतप्राणतकरूपयोः सङ्ख्येया मासाः। श्रारणाच्युतकहपयोः सङ्ख्येयानि वर्षाणि । अधस्तनेषु त्रिषु ||वेयकेषु सङ्ख्ययानि वर्षशतानि । मध्यमेषु त्रिषु वेयकेषु सङ्ग्यानि वर्षसहस्राणि । उपरितनेषु त्रिषु अवेयकेषु सङ्ख्ये
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy