________________
वृहत्सं०
॥ ७० ॥
प्रतिज्ञातमेव निर्वाहयति -
हिहिमवाससयाई, मनिमे सदस्स उवरिमे लस्का । संखिता विन्नेया, जहासंखेण ती सुं पि ॥ १५३ ॥
व्याख्या - त्रिष्वप्यधस्तनादिषु ग्रैवेयक त्रिकेषु यथासोन सङ्ख्यानि वर्षशतानि वर्षसहस्राणि वर्षाणि विशेयानि । तद्यथा - अधस्तने ग्रैवेयकत्रिक उत्कृष्ट उपपातविरहकालः सङ्ख्येयानि वर्षशतानि तानि च वर्षसहस्रादारतः प्रतिपत्तव्यानि । मध्यमे ग्रैवेयकत्रिक उत्कृष्ट उपपातविरहकालः सोयानि वर्षसहस्राणि तानि वर्षादव गवसेयानि । | उपरितनग्रैवेयकत्रिक उत्कृष्ट उपपातविरहकालः सवेयानि वर्षलक्षाणि तानि च वर्षकोट्या धारतो ऽष्टव्यानि । एतचैवं व्याख्यायते, मूखटीकाकारह रिजसूरिकृतटीकायामेवमेव दर्शनात् । श्रन्ये तु सामान्येन व्याचक्षते ॥ १५३ ॥ साम्प्रतमनुत्तर विमानेषूपपात विरहकालमानमाह -
पलिया असंखजागो, उक्कोसो दोइ विरदकालो उ । विजयासु निद्दिो,
व्याख्या - विजयादिषु विजयवैजयन्तजयन्तापराजितरूपेषु चतुर्षु विमाने पुत्कृष्ट उपपात विरहकालः पयोपमा सोयागोऽयापयोपमासत्येयजागः । तुशब्दोऽनुक्तसमुच्चयार्थः, स च सर्वार्थ सिद्धं विमान उत्कृष्ट उपपातविरहकालः पस्योपमस्य सङ्ख्येयो जाग इति समुच्चिनोति । न चैतदनाएँ, यत उक्तं प्रज्ञापनायां - "विजयवेजयंत जयंतापराजितदेवाणं जंते ! केवश्यं कालं विरदिया चववाएं पन्नत्ता ? गोयमा ! जनेणं एवं समयं चक्कोसेणं असं खितकाखं ।
सटीकः ॥