SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ koA रत्नयो इस्ता जवन्ति । शेषे दिके दिके विके चतुष्के चैकैकहानिरंकैकहस्तहानिर्वतव्या, तद्यथा-सनत्कुमारमाहेन्ध-81 योरुत्कर्षतः षड् हस्ताः शरीरप्रमाणं,ब्रह्मखोकतान्तकयोः पञ्च, शुक्रसहनारयोश्चत्वारः, श्रानतप्राणतारणाच्युतेषु त्रयः॥१३॥ है गेविजेसु सुन्निय, इक्का रयणी अणुत्तरेसुं च । जवधारणिक एसा, उक्कोसा होइ नायवा ॥ १४ ॥ व्याख्या-ग्रैवेयकेषूत्कर्षतः शरीरप्रमाणं कौ रत्नी, एकोऽनुत्तरेषु । एषा च सप्तहस्तप्रमाणादिकोत्कृष्टावगाहना जवधारणीया वेदितव्या ॥ १४॥ सम्मति सनत्कुमारकट्पादिष्वनुत्तरपर्यवसानेषु जवधारणीयामवोत्कृष्टामवगाहनां सागरोपमवृद्धिक्रमण हीनां हीनतरां च प्रतिपिपादयिषुः प्रथमतः स्थितिपरिमाणप्रतिपादकं पादोनगाथाष्यमाहसोहम्मीसाणगे, नुवरि उग जुग पुगे चउके यानवगे पणगे य कमा, उकोसा निश्मा हो ॥१४॥ दो अयर सत्त चउदस, अहारस चेव तह य बावीसा । गतीसा तित्तीसा, द्रा व्याख्या-सौधर्मेशानरूपे पिके तत उपरितने दिके विकेदिक चतुष्के नवके पञ्चके च क्रमात् क्रमेणोत्कृष्टा स्थिति★ारियं जवति, तद्यथा-"दो अयर" इत्यादि, श्यमत्र नावना-सौधर्मेशानरूपे विक उत्कृष्टा स्थिति सागरोपमे । यत्त्वीशाने साधिकत्वं तद्देहमानेऽनुपयोगित्वान्न विवक्षितं, एवमुत्तरत्रापि अष्टव्यं । सनत्कुमारमाहेन्धरूपे के सप्त सागरोपमादि । ब्रह्मखोकखान्तकयोश्चतुर्दश सागरोपमाणि । शुक्रसहस्रारयोरष्टादश । श्रानतप्राणतारणाच्युतेषु धादि-६ ESCATARISHTATHIASAURRERAS H ARASAs
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy