________________
अपन्यत एको मा मलयवर्षायुषा ॥ ३५६ ॥
**
सन् समय तित्य
ताइव
**
वृहत्सं०
व्याख्या-एकस्मिन् समये जघन्यत एको कौ त्रयो वा सिध्यन्ति, उत्कर्षतोऽष्टशतं-अष्टोत्तरशतं, ते च सिध्यन्ति|४सटीका
मनुष्यगतेः सकाशात्, न शेषगतिच्यः तेऽपि च सवेयवर्षायुषः, तत्रापि वीतरागा अपगतरागाः, रागग्रहणमुपलक्षण॥१३शा मपगतसकसकर्मकखाः , न तीर्थान्तरीयसंमता इव सत्कर्माणोऽपि ॥ ३४६॥
अत्रैव विशेषोपदर्शनार्थमाहबत्तीसा श्रमयाला, सही बावत्तरी य बोझवा । चुलसी बमई, उरहिअमछुत्तरसयं च ॥ ३४ ॥ ___ व्याख्या-एकादयो कात्रिंशत्पर्यन्ता निरन्तरमष्टौ समयान् यावत् प्राप्यन्ते । श्यमत्र जावना-प्रथमे समये जघन्यत एको कौ वा सिध्यतः, उत्कर्षतो छात्रिंशत् सिध्यन्ति । दितीये समयेऽपि जघन्यत एको हो वा सिध्यतः, उत्कर्षतो वात्रिंशत् । एवं तृतीयेऽपि चतुर्थेऽपि यावदष्टमेऽपि समये जघन्यत एको छौ वा सिध्यतः, उत्कर्पतो घात्रिंशत् । परतोऽवश्यमन्तरं समयादि । तथा त्रयस्त्रिंशदादयः क्वचित्समय एकादयो वाऽष्टाचत्वारिंशत्पर्यन्ता निरन्तरं सिध्यन्तः सप्त समयान् यावत् प्राप्यन्ते, परतो नियमादन्तरं समयादि । एवमेकोनपञ्चाशदादयः षष्टिपर्यन्ता निरन्तरं
सिध्यन्तः षट् समयान् यावत् प्राप्यन्ते, तत ऊध्र्वमन्तरं समयादि । एकपट्यादयो विसप्ततिपर्यन्ता निरन्तरं सिध्यन्त है उत्कर्षतः पञ्च समयान् यावत् , परतोऽन्तरं । त्रिसप्तत्यादयश्चतुरशीतिपर्यन्ता निरन्तरं सिध्यन्त उत्कर्षतश्चतुरः समयान् , परतोऽन्तरं । पञ्चाशीत्यादयः षलवतिपर्यन्ता निरन्तरं सिध्यन्तउत्कतस्त्रीन् समयान् , परतोऽन्तरं । सप्तनवत्या-18
॥१३॥ दयो युत्तरशतपर्यन्ता निरन्तरं सिध्यन्त उत्कर्षतो घौ समयौ, परतोऽन्तरं । व्युत्तरशतादयोऽष्टोत्तरशतपर्यन्ताः सिध्य
*******
******
*