SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ तदेवं जवनवासिनां व्यन्तराणां च जघन्यां स्थितिमनिधाय सम्प्रति व्यन्तराणामुत्कृष्टां स्थितिमाह पलिउवममुकोसं वंतरियाणं वियाणिजा ॥४॥ व्याख्या-उत्कृष्टां स्थितिमायुष्क व्यन्तराणां विजानीयात् पढ्योपमं पक्ष्योपमप्रमाणं । इह पत्योपमेन कालप्रमाणविशेषरूपेण या परिचिन्ना स्थितिः सा मेयमानोपचारात्पश्योपममित्युक्ता, यथा सेतिकया परिचिन्न धान्यं सेतिकेति । अथ किमिदं पट्योपममिति उच्यते-पट्येन योजनप्रमाणायामविष्कम्नावगाहेनोपमा यस्मिन् कालप्रमाणे तत्पट्योपमं ।। तच्च विधा, तद्यथा-उधारपट्योपमं १, अशापट्योपमं २, त्रिपक्ष्योपमं ३ च । पुनरेकैकं विधा, तद्यथा-सूमं बादरं है च । तत्रायामविष्कम्लान्यामवगाहेन चोत्सेधाङ्गलप्रमितयोजनप्रमाणः पट्यः समुहिमते शिरसि यान्येकाहोरात्रप्ररूढानि यावत्सप्ताहोरात्रप्ररूढानि संजाव्यन्ते वाखाग्राणि तैराकर्ण नियते । स च तथा कथंचनापि प्रचय विशेषमापाद्य जरणीयो यथा न तानि वालाग्राणि वायुरपहरति, नापि वह्निस्तानि ददति, नापि तेषु सलिलं प्रविश्य कोश्रमापादयति । तथा चात्रार्थेऽनुयोगदारसूत्रं-"सेएं पल्ले एगाहिय वेहिय तेहियाणं उक्कोसेणं सत्तरत्तपरूढाणं समजेणं संनिचिए जरिए वालग्गकोमीणं तेणं वालग्गा नो अग्गी महिला, नो वाऊ दरिजा, नो कुथिजा"इत्यादि।तत एवं वालाप्रैस्तं पक्ष्यमापूर्य समये समये तत एकैकं वालाग्रमपहरेत् । यावता च कालेन स पढ्यो निपो भवति तावान् कालविशेषः सङ्ख्येयसमयप्रमाणो |बादरमुधारपट्योपम, चनूतानां च बादरोधारपश्योपमानां दश कोटिकोव्यो बादरमुछारसागरोपमं । एतान्यां च वाद-13 रोघारपट्योपमबादरोझारसागरोपमान्यां न किमपि प्रयोजनं, केवलं सूक्ष्मोझारपस्योपमसूक्ष्मोझारसागरोपमयोः सुखेन AMARACTERICANCHARAKAR
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy