SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ वृहत्सं० ॥६॥ | प्रतिपत्त्यर्थमेतयोः प्ररूपणामात्रं सिद्धान्ते क्रियते । उक्तं चानुयोगद्वारेषु — “ एएहिं वावहारिय उचारपलिवमसागरो - वमेहिं किं पयणं ? एएहिं वावहारिय उधारपलिवमसागरोवमेहिं न किंचि पयणं, केवलं पन्नवणापन्न विजाइ" इति । तथा स एवोत्सेधाङ्गुलप्रमितयोजनप्रमाणायाम विष्कम्भावगाहः पस्यो मुकिते शिरसि यानि संभाव्यमानान्येकादोरात्रप्ररूढानि व्यहोरात्रप्ररूढानि यावत्सप्ताहोरात्रप्ररूढानि वालाग्राणि तैषामेकैकं वालाग्रमसङ्ख्येयानि खमानि क्रियन्ते । किंप्रमाणमसङ्ख्येयं खएम मिति चेदुच्यते - इह विशुद्धलोचनभ्वद्मस्थः पुरुषो यदतीव सूक्ष्मं व्यं चक्षुषा पश्यति तदसयेयजागमात्र मसङ्ख्येयं खएकं । इदं प्रव्यतोऽसङ्ख्येयस्य खएकस्य प्रमाणं । क्षेत्रतः पुनरिदं - सूक्ष्मस्य पनकजीवस्य या जघ | न्यावगाहना तया यत् व्याप्तं क्षेत्रं तदसङ्ख्येयगुणक्षेत्रावगाहिषव्यप्रमाणमसङ्ख्येयं खएमं । तथा चात्रार्थेऽनुयोगद्वारसूत्रं - "तत्य णं एगमेगे वालग्गे संखिकाई माई किडाइ, ते णं वालग्गा दिधिगाहणार असंखियाई नागमित्ता सुडुमस्स | पणगजीवस्स सरीरोगाहणार्ड असं खिगुणा" इति । अत्र वृद्धाः पूर्वपुरुषपरंपरायातसंप्रदायवशादेवं निर्वचन्ति - वाद| रपर्याप्तपृथिवी कायिकशरीरप्रमाणमसङ्ख्येयं खएममिति । तथा चानुयोगद्वारटी काकृदाद हरिजप्रसूरिः- “ बादरपृथिवी - | कायिकपर्याप्त शरीरतुझ्यान्यसङ्ख्येयानि खएमानीति वृद्धवादः” । एवंप्रमाणसङ्ख्येयखएकी कृतैर्वालायैः स पश्यः प्राग्वदाकर्णनृतो निचितश्च तथा विधीयते यथा न किमपि तत्र वह्यादिकमाक्रामति । ततः समये समये एकैकवालाग्रापहारेण | यावता कालेन स पस्यः सर्वात्मना निर्लेपो जवति तावान् कालविशेषः सूक्ष्ममुहारपह्योपमं । एवंरूपाणां च सूझोछार - | पस्योपमानां दश कोटी कोट्य एकं सूक्ष्ममुछारसागरोपमं । श्राच्यां च सूझोयारपस्योपमसागरोपमाच्यां द्वीपसमुद्रपरि सटीकः ॥ ॥ ६ ॥
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy