________________
माणं क्रियते । तथा चानुयोगद्वारसूत्रं - "एएहिं सुदुमेहिं उध्धारपलिजेवमसागरोवमेहिं दीवसमुद्दाणं उधारो धिप्पइ” इति । सर्वीपसमुद्राणां परिमाणमुद्धारपट्ट्योपमसागरोपमाच्या मेवमागमे कृतं – “केवइयाएं जंते दीवसमुद्दा उध्धारेणं पन्नत्ता ? गोयमा, जावश्या अढाइकाणं उध्धारसागरोवमाणं समया एवश्या णं दीवसमुद्दा उध्धारेणं पन्नत्ता" इति । कृता बादरसूक्ष्मोद्धारपट्योपमसागरोपमप्ररूपणा । सम्प्रति बादरसूक्ष्माचापट्योपमसागरोपमप्ररूपणा क्रियते तत्र स एवोत्सेधाङ्गुलप्रमितयो जनप्रमाणायामविष्कम्नोषेधः पयो मुकिते शिरसि यानि संभाव्यमानानि एकाहोरात्र द्व्यहोरात्रयावत्सप्ताहोरात्रप्ररूढानि वालाग्राणि तैः प्राग्वन्निचितो त्रियते, ततो वर्षशते वर्षशतेऽतिक्रान्ते एकैकवालाग्रापहारेण यावता कालेन स पयो निर्लेपो जवति तावान् कालविशेषः संख्येयवर्षकोटी प्रमाणो वादरमध्धापयोपमं । तेषां च वाद| राधापयोपमानां दश कोटी कोट्य एकं बादरमध्धासागरोपमं । एतान्यामपि च वादरायापस्योपमसागरोपमाच्यां न किमपि प्रयोजनं, केवलं सूक्ष्माध्धापयोपमसागरोपमयोः सुखेन प्रतिपत्त्यर्थमनयोः प्ररूपणामात्रं क्रियते । तथा स एव पट्ट्यस्तावत्प्रमाणः प्राग्वालाग्राणि प्रत्येकमसंख्येयखएमा नि कृत्वा तैराकर्ण नृतो निचितश्च तथा क्रियते यथा न वयादिकं तत्राक्रामति, ततो वर्षशते वर्षशतेऽतिक्रान्ते सत्येकैकवालाग्रापहारेण यावता कालेन स पहयः सर्वात्मना निर्लेपी जवति तावान् कालविशेषः सूक्ष्ममध्धापयोपमं । तेषां च सूक्ष्माध्यापस्योपमानां दश कोटी कोट्य एकं सूक्ष्ममध्धासागरोपमं । एताभ्यां च सूक्ष्माध्धापट्ट्योपमसागरोपमाच्यां नैरयिकतैर्यग्योनमनुष्य देवानामायूंषि कर्मस्थितयो नवस्थितयश्च परिमीयन्ते । तथा चोक्तमनुयोगद्वारेषु - "एएहिं सुदुमध्धापलिवमसागरोवमेहिं नेरश्यतिरिरकजो पियमणुयदेवाणं श्रजयाई म