________________
वृहत्सं०
॥ ७ ॥
विजंति" इति । अत्रायुर्ग्रहणं कर्म स्थितिनवस्थित्योरुपलक्षणं षष्टव्यं ततोऽत्रायुः प्रमितौ सर्वत्र पस्योपमं सागरोपमं च सूक्ष्माध्धापस्योपमं सूक्ष्माध्धासागरोपममवसेयं । कृता बादरसूक्ष्माध्धापढ्योपमसागरोपमप्ररूपणा । सम्प्रति बादरसूक्ष्मत्रपट्योपमसागरोपमप्ररूपणा क्रियते तत्र स एवोत्सेघाङ्गुलप्रमितयोजन प्रमाणविष्कम्नायामावगाहः पयः पूर्ववदेकाहोरात्र द्व्यहोरात्रयावत्सप्ताहोरात्रप्ररूढैर्वासाग्रैराकर्णं निचितो जियते, ततस्तैर्वालायैर्ये नमः प्रदेशाः संस्पृष्टास्ते समये समये एकैकननः प्रदेशापहारेण यावता कालेन सर्वात्मना निष्ठामुपयान्ति तावान् कालविशेषो वादरक्षेत्रपस्योपमं । तेषां च वादरक्षेत्रपस्योपमानां दश कोटी कोट्य एकं बादरक्षेत्रसागरोपमं । एतान्यामपि बादरक्षेत्र पस्योपमसागरोपमान्यां न किमपि प्रयोजनं, केवलं सूक्ष्मक्षेत्रपस्योपमसागरोपमयोः सुखेन प्रतिपत्त्यर्थमेतयोः प्ररूपणामात्रं क्रियते । तथा स एव पढ्यः उत्सेधाङ्गुलप्रमितयोजनप्रमाणायाम विष्कम्नावगाहः पूर्ववदेकैकं वालाग्रमसत्येयखएकं कृत्वा तैराक नृतो निचितश्च तथा क्रियते यथा मनागपि वह्यादिकं न तत्राक्रामति । एवं नृते च तस्मिन् पहये ये आकाशप्रदेशास्तैर्वालायैर्ये व्याप्ता ये च न व्याप्तास्ते सर्वेऽप्येकैकस्मिन् समये एकैकाकाशप्रदेशापहारेण समुप्रियमाणा यावता कालेन सर्वात्मना निष्ठामुप| यान्ति तावान् कालविशेषः सूक्ष्मं क्षेत्रपस्योपमं । श्राह - यैर्वालायैरेकान्ततो निचितमापूरिते सति तस्मिन् पहये वयादिकमपि सर्वथा नाक्रामति, तत्र कथं तैर्वालायैरस्पृष्टा नजः प्रदेशाः संज्ञाव्यन्ते येनोच्यते तैर्वालायैर्ये व्याप्ता ये चाव्याप्ता इति ? उच्यते - वाला ग्रेन्योऽसङ्ख्येयखएकी कृतेन्योऽपि नजः प्रदेशानामत्यन्तसूक्ष्मत्वात् । तथा चात्रार्थे प्रश्ननिर्व चनरूपमनुयोगद्वार सूत्रं - “ तत्थ णं चोयगो पन्नवगं एवं वयासी - अस्थि णं तस्स पारस आगासपएसा जेणं तेहिं वा
सटीकः ॥
॥ ७ ॥