SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ लग्गेहिं प्फुस ? हंता त्थि जहा को दिहंतो से जहानामए एगे पले सिया से एां कोहंमाणं जरिए, तत्थणं माडलिंगा परिखित्ता ते वि माया, तत्थ णं बिल्ला परिरिकत्ता ते वि माया, तत्थ एं श्रमलगा परिखित्ता ते वि माया, तत्थ एं बदरा परिरिकत्ता ते वि माया, तत्थ णं चागा परिखित्ता ते वि माया, तत्थ णं तिला परिरिकत्ता ते वि माया । एवमेएवं दिर्घतेणं अस्थि णं तस्स पलस्स श्रागासपएसा जेणं तेहिं वालाग्गेहिं अप्फुसा" इति । श्राह-यद्याकाशप्रदेशा वालायैः स्पृष्टा अस्पृष्टाश्च परिगृह्यते ततः किं वालाद्यैः प्रयोजनं ? एवमेव प्ररूपणा क्रियतां - उत्सेधाङ्गलप्रमिते योजऩप्रमाणायामविष्कम्नावगाहे पहये यावन्तो नजःप्रदेशा इति । सत्यमेतत्, केवलमनेन सूक्ष्मक्षेत्रपस्योपमेन दृष्टिवादे | स्पृष्टास्पृष्टभेदेन व्यप्रमाणं क्रियते, यथा यैर्वालायैः स्पृष्टा ननःप्रदेशास्तेषां प्रतिसमय मे कैकननः प्रदेशापहारेण यत्सूक्ष्मदेत्रपस्योपमं तत्प्रमाणान्यमूनि प्रव्याणि, ये तु वालायैः स्पृष्टा अस्पृष्टा वा नजः प्रदेशास्तेषां प्रति समयमेकैकननः प्रदेशसमुद्वारे यत्सूकाक्षेत्र पस्योपमं तावत्प्रमाणान्येतानि द्रव्याणि । ततो दृष्टिवादे वालायैः प्रयोजनमिति तत्प्ररूपणा क्रियते । एवंभूतानां च सूक्षाक्षेत्रपस्योपमानां दश कोटीकोव्य एकं सूक्ष्मक्षेत्रसागरोपमं । एताच्यां च सूक्ष्म क्षेत्रपस्योपमसूक्ष्मक्षेत्रसागरोपमाच्यां प्रायो दृष्टिवादे प्रव्यप्रमाणं क्रियते सकृदेव नान्यत्र एतदर्थप्रतिपादिकाश्चेमाः शास्त्रान्तरप्रसिद्धा गाथा: - पलिवमं च तिविहं उद्वारद्धं च खित्तपलिश्रं च । इक्विकं पुण 5विहं वायरसुदुमं च नायबं ॥ १ ॥ जं जोाणविछिन्नं तं विणं परिरण सविसेसं । तावइयं उवि पक्षं पलिवमं नाम ॥ २ ॥ एगाहि अ बेहि छ तेहि आए उकोस सत्तरत्ताएं । सम्म संनिचिषं जरि वालग्ग कोकीएं ॥ ३ ॥ तत्तो समए समए इक्किके अवदिश्रम्मि जो
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy