SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ वृहत्संग कालो । संखिजाइ खलु समया बायरनझारपलियम्मि ॥४॥ इक्किक्कम लोमं कटुमसंखिजा खंगम हिस्सं । समाणं-18 सटीकः ॥ तपएसियाणं पलं जरिजाहितत्तो समए समए शकिके अवहिअम्मि जो कालो।संखिजावासकोमी सुहमे उछारपलियमामि ॥६॥ एएसिं पक्षाएं कोमाकोमी हविज दसगुणिया । तं सागरोवमस्स उ इक्कस्स नवे परीमाणं ॥ ७॥ जावश्या उझारे अहाजाण सागराण नवे । तावश्या खलु लोए हवंति दीया समुद्दा य ॥ ॥ वाससए वाससए इकिक्के वायरे अवहिअम्मि । बायर अशापलिकं संखिजा वासकोमी ॥ए ॥ वाससए वाससए इक्किक्के अवहिअम्मि सुहमम्मि । सुदुमं अशापलिकं हवंति वासा असंखिजा ॥१०॥ एएसिं पहाणं कोमाकोमी हवंति दमगुणिश्रा । तं सागरोवमस्म न कस्स नवे परिमाणं ॥ ११॥ दस सागरोवमाणं पुन्नान हवंति कोमाकोमी । उस्सप्पिणीपमाणं तं चेवुस्सप्पिणीए वि ॥ १२ ॥ सप्पिणी अर्पता पुग्गलपरिभट्ट मुणेश्रबो । ते पंतातीअशा अणागयचा अपंतगुणा ॥ १३ ॥ सुकुम णिमिणा अजा सागरमाणेण सबजीवाणं । कम्मलिई कायलिईनवनिया विनायवा॥१॥वायरसुहुमागासे खित्तपएमाणुटू समयमवहारे । बायरसुहुमं खित्तं उसप्पिणी असंखेडा ॥ १५॥ एएसिं पवाणं कोमाकोमी हविजा दसगुणिया । तं |सागरोवमस्स न कस्स नवे परीमाणं ॥ १६ ॥ एएणं खित्तसागरउवमाणेणं हविज नायब । पुढविदगअगणिमारुयह रिअतसाणं च परिमाणं ॥१७॥ VII0॥ ___ या तु दशवर्षसहस्रन्य नर्व पट्योपमादर्वाग्व्यन्तराणां स्थितिः सा मध्यमा प्रतिपत्तव्या । सा चानुक्ताऽपि स्वयमेव गम्यत इति साक्षान्नोक्ता । एवमन्यत्रापि मध्यमा स्थितिः स्वयं परिजावनीया ॥
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy