SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ SRIAGRICREASEASON सम्प्रति नवनपतीनामुत्कृष्टां स्थितिमावेदयतिचमर बलि सारमहिअं सेसाण सुराण आउअं वुठं । दाहिणदिवपलिअं दो देसूणुत्तरिवाणं ॥५॥ ___ व्याख्या-इह जवनवासिनो दशविधाः, तद्यथा-असुरकुमाराः १, नागकुमाराः २, सुवर्णकुमाराः, ३, विद्युत्कुमाराः ४, अग्निकुमाराः ५, दीपकुमाराः ६, उदधिकुमाराः , दिकुमाराः ७, वायुकुमाराः ए, स्तनितकुमाराः १० ॥ एकैके च विधा, तद्यथा-मेरोदक्षिणदिग्नागवर्तिनो मेरोरेवोत्तरदिग्नागवर्तिनश्च । तत्रासुरकुमाराणां दक्षिण दिग्लाविनामिन्ऽश्चमरः, उत्तरदिग्नाविनां वलिः । तत्र "चमर बलि सारमहियं ति" पदैकदेशे पदसमुदायोपचारात् सारमिति सागरोपमं ऽष्टव्यं, प्राकृतत्वाच्च चमरवलिशब्दान्यां परस्या विजोपः । एवमन्यत्रापि यथायोगं प्राकृतलक्षणं विनक्तिलोपादावनुसर्तव्यं. ततोऽयमर्थः-चमरवठ्योयथाक्रम सागरोपममधिकं चोत्कृष्टमायुः, किमुक्तं नवति ? चमरस्यासुरेन्जस्य दक्षिणदिग्वर्तिन उत्कृष्टमायुरेकं परिपूर्ण सागरोपम, बलेरसुराधिपतेरुत्तरदिग्वर्तिनः सागरोपमं किञ्चित्समधिकमिति । सम्प्रति शेषाणां चमरपलिव्यतिरिक्तानां सुराणां देवानां नागकुमाराद्यधिपतीनामित्यर्थः आयुर्वये । प्रतिझातमेव निर्वाहयति-"दाहिणेत्यादि" दाक्षिणात्यानां नागकुमाराद्यधिपतीनां धरणप्रमुखानां नवानामिन्त्राणामुत्कृष्टमायुध्यई पट्योपमं साधं पयोपममित्यर्थः । “उत्तरिखाण ति" उत्तराहीनामुत्तरदिग्नाविनां नागकुमारादीन्त्राणां नूतानन्दप्रनृतीनां नवानां देशोने किञ्चिदूने के पक्ष्योपमे ॥ ५॥
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy