________________
वृहत्सं०
ARKARISALCUSEDCORAK
निरूपितविषयसंरक्षणपरा अन्यायकारिसुरनिग्रहपराश्चेति लावः । अनीकाधिपतयः सैन्यनायकाः, अनीकानि च सप्ताहै सटीकः॥ तद्यथा-हयानीकं १, गजानीकं २, रथानीकं ३, महिषानीकं ४, पदात्यनीकं ५, गन्धर्वानीकं ६, नाट्यानीकं । तत्राद्यानि पञ्चानीकानि सङ्घामाय कहपन्ते, गन्धर्वनाव्यानीके तूपजोगाय । तथा प्रकीर्णकाः पौरजनपदस्थानीयाः प्रकृ-४ तिसदृशा इत्यर्थः । तथा था समन्तादानिमुख्येन युज्यन्ते प्रेष्यकर्मणि व्यापार्यन्त इत्यानियोग्याः दासस्थानीयाः। तथा किटिवषमशुग्नं कर्म तदेषामस्तीति किदिवषिकाः, ते चाधमाश्चाएमालपाया अवगन्तव्याः । व्यन्तरनिकाये ज्योतिकनिकाये च प्रत्येक त्रायस्त्रिंशलोकपालवर्जाः शेषा इन्त्रादयोऽष्टावष्टौ नेदा नवन्ति, ये तु खोकपालास्त्रायस्त्रिंशा वा ते तथाजगत्स्वाजाव्यात्तत्र न संजवन्ति ॥१-५-३॥ तदेवंदन्निन्नेषु देवेषु प्रथमतो जवनवासिनां व्यन्तराणां च जघन्यां स्थिति गाथार्धेन प्रतिपादयति
दस जवणवणयराणं वाससहस्सा लिई जहन्नेणं । व्याख्या-इह पदैकदेशे पदसमुदायोपचारानवनेत्युक्ते नवनवासीति अष्टव्यं, तथा वनेषु नन्दनवनादिषु प्राचुर्येण हूँ चरन्ति अवतिष्ठन्त इति वनचरा व्यन्तराः। जवनवासिनश्च व्यन्तराश्च जवनवासिव्यन्तरास्तेषां प्रत्येक, "जहन्नेणं ति"
जघनमधस्तानिकृष्टो जागः, जघने नवं जघन्यं रोममलादि, तच्च किल स्तोक, ततोऽन्यदपि स्तोक खक्षणया जघन्यमि-18|॥५॥ इत्युच्यते । केवलं जावप्रधानोऽयं निर्देशस्ततोऽयमर्थः-जघन्येन जघन्यतया सर्व निकृष्टतयेत्यर्थः, स्थितिरायुष्कं दशव
सहस्राणि ॥
HOSCARRIGANGANAGAR