________________
NAGARSHASRAEGNAGAR
झैश्वर्यमनुलवन्तीति इन्धा अधिपतयः । तथा इन्त्रेण सह समाने तुझ्ये द्युतिविनवादौ नवाः सामानिकाः "अध्यात्मा|दिन्यः" इतीकएप्रत्ययः, इन्घत्वरहिता इन्जेण सह समानद्युतिविनवा इन्त्राणाममात्यपितृगुरूपाध्यायमहत्तरवत्पूजनीयास्तेऽपि चेन्जान् स्वामित्वेन प्रतिपन्नाः । तथा त्रयस्त्रिंशदेव त्रयस्त्रिंशत्सङ्ख्याका एव त्रायस्त्रिंशाः, “प्रज्ञादिन्यः" इति स्वार्थेऽणप्रत्ययः, प्रायोऽव्ययस्येत्यत्र प्रायोग्रहणादन्त्यस्वरादे क् । ते च त्रायस्त्रिंशा इन्त्राणां मन्त्रिपुरोहितस्थानीयाः, यथेह जगति मत्रिणो राज्यचरचिन्तानिष्पन्नमानसा यथा च शान्तिकपुष्टिकादिकर्मकारिणः पुरोधसस्तथा तेऽपि प्रतिपत्तव्या इति । तथा पर्षदि साधवः पार्षद्याः, “पर्पदो एयणौ" इति एयप्रत्ययः, ते च वयस्यस्थानीयाः मित्रसदृशा देवराजानामिति जावः । तथा इन्त्राणामात्मानं रक्षन्तीत्यात्मरक्षाः, “कर्मणोऽण्' इत्यणप्रत्ययः, ते चाङ्गरक्षकस्थानीयाः, तथाहि-ते आत्मरक्का गृहीतधनुरादिप्रहरणाः सततमिन्त्राणां प्राणरक्षणपरायणा अवतिष्ठन्ते । श्राह-जाणाम-15 पायानावात्तेषां तथाप्रहरणग्रहणपुरस्सरमवस्थानं निरर्थकमिति, न, स्थितिमात्रपरिपालनहेतुत्वात् प्रीतिप्रकर्षहेतुत्वाच्च । कथं प्रीतिप्रकर्षहेतुतेति चेकुच्यते-ते हि सजायामन्यत्र वा स्थितानामिन्त्राणां समन्ततः सर्वासु दिक्कु समुत्पीमितश-|| रासनपट्टाः सुनिवसुलटोचितचारुपरिकरबन्धा गृहीतधनुरादिप्रहरणा ऊर्ध्वमवतिष्ठमानाः स्वनायकशरीररक्षणपरायण-121 तया स्वनायकैकगतनिश्चलदृष्टयः परेषामसहमानानां होजमापादयन्तो जनयन्ति स्वनायकानां परां प्रीतिमिति । तथा लोकान् पालयन्तीति लोकपालाः, ते चारक्षकचौरोधरणिकरस्थानीयाः, यथाऽऽरक्षकाः स्वनायकनिर्दिष्टविषयरक्षणोद्यता यथा च चौरोघरणिकराः स्वस्वामिनि रोषवशादन्यायकारितस्करादिनिग्रहपरास्तथा तेऽपि लोकपालाः स्वस्वन्ध