SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ CEO वृहत्सं० सटीकः॥ ॥४॥ ततर प्रत्येकमसङ्ख्येयाः, प्रतिवमानानि, तेषु नवा वैमानित विशेष उच्यते “कपातपित्तव्यः, तं कहपं सि राः। इदं तु व्युत्पत्तिनिमित्तमात्रं, प्रवृत्तिनिमित्तं तु सर्वत्रापि जातिबेद एवानुसरणीयः। ते च व्यन्तरा अष्टविधाः तद्यथा-किन्नराः १, किंपुरुषाः २, महोरगाः, ३ गन्धर्वाः, ४ यक्षाः ५, राक्षसाः ६, जूताः ७, पिशाचाः । तथा ज्योतनं ज्योतिः, औणादिकी शब्दव्युत्पत्तिः, ज्योतिरेषामस्तीति ज्योतिष्काः, "ब्रीह्यादिन्य” इति मत्वर्थीय इकप्रत्ययः, तत श्रादेरिकारलोपः। ते च ज्योतिष्काः पञ्चविधाः, तद्यथा-चन्मसः १, सूर्याः २, ग्रहाः ३, नक्षत्राणि ४, तारकाः ५। एते च प्रत्येकमसङ्ख्येयाः, प्रतिषीपं प्रतिसमुहं च नावात्, दीपसमुत्राणां चासङ्ख्येयत्वात् । तथा विशिष्टपुण्योपेतैर्जन्तुनिर्मान्यन्ते उपनुज्यन्त इति विमानानि, तेषु जवा वैमानिकाः, “अध्यात्मादिन्यः" इतीकणप्रत्ययः। ते च वैमानिका विधा, तद्यथा-कटपोपपन्नाः कट्पातीताश्च, तत्र कहपः स्थितिविशेष उच्यते “कपः स्थिति तं मर्यादेत्यनान्तरमिति" वचनप्रामाण्यात् । स्थितिविशेषश्चेहेन्सामानिकत्रायस्त्रिंशादिव्यवस्थारूपः प्रतिपत्तव्यः, तं कदपं स्थितिविशेषरूपं उपपन्नाः प्रतिपन्नाः कहपोपपन्नाः सौधर्मादिष्वच्युतपर्यन्तेषु घादशसु देवलोकेषु वर्तमाना देवाः, तेविन्सामानिकत्रायस्त्रिंशादिरूपव्यवस्थानावात् । (तथा) यथोक्तरूपात् कट्पादतीता अपेताः कपातीताः ग्रैवेयकानुत्तरविमानवासिनो देवाः, तेष्विन्नादिरूपव्यवस्थाया अनावात् , सर्वेपामपितेषामहमिन्जत्वात् । तथा चाह तत्त्वार्थनाष्यकृत्-"पर तस्त्विन्त्रादयो दश विशेषा न जवन्ति सर्व एव स्वतन्त्रा” इति । इह नवनवासिनिकाये वैमानिकनिकाये च प्रत्येकमिद जादिनेदाद्दश विधा देवाः, तद्यथा-इन्त्राः १, सामानिकाः २, त्रायस्त्रिंशाः ३, पार्षद्याः ४, आत्मरक्षाः ५, खोकपालाः |६, अनीकाधिपतयः ७, प्रकीर्णकाः ७, आलियोगिकाः ए, किस्विपिकाश्च १० । तत्र “इंदु परमैश्वर्ये' इन्दन्ति परममा ACAMANGREGARDS
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy