________________
वचनरूपापन्नं प्रकरणमुपायस्तत्परिझानं चोपेयमिति । श्रद्धानुसारिणः प्रति गुरुपर्वक्रमलक्षणो, गुरुपर्वक्रमश्चायं-प्रथमतो जगवता परमार्हन्त्यमहिमा विराजमानेन वर्धमानस्वामिना सुरस्थित्यादि प्रतिपादितं, ततः सुधर्मस्वामिना बादशस्वङ्गेषु सूत्रतया निवाई, ततोऽप्यार्यश्यामादिनिः प्रज्ञापनादिपु समुद्धृतं, तेच्योऽपि मन्दमेधसामववोधाय संक्षिप्यास्मिन् प्रकरणे समुद्रियते, तत एवं परंपरया सर्वज्ञमूलमिदं प्रकरणमित्यवश्यमवदातधियामुपादेयं । तत्र यथोद्देशं निर्देशमि (३) तिन्यायात्प्रथमतः सुराणां स्थितिर्वक्तव्या । सुराश्चतुर्विधास्तद्यथा-जवनवासिनो व्यन्तरा ज्योतिष्का वैमानिकाश्च ।
तत्र नवनेषु वसन्तीत्येवंशीला जवनवासिनस्ते दशविधास्तद्यथा-असुरकुमाराः १, नागकुमाराः २, विद्युत्कुमाराः ६३, सुवर्णकुमाराः ४, अग्निकुमाराः ५, वातकुमाराः ६, स्तनितकुमाराः , उदधिकुमाराः ७, दीपकुमाराः ए,
दिक्कुमाराः १० । एते च दशापि नेदा अवान्तरजातिलेदादवसेया मनुष्येषु क्षत्रियादिनेदवत् । वर्णचिह्नादिनिश्चामीपां दो जवति, स च पुरस्तादनिधास्यते । इह कायमानस्थानीया ये महामएमपा विचित्रमहायुतिरत्नप्रजानासितसकल दिक्चक्रवाला रामणीयकप्रकर्पजूमय आवासापरपर्यायास्तेषु प्राचुर्येणासुरकुमाराः परिवसन्ति, कदाचिनवनेषु, शेपास्तु नागकुमारादयो भूयस्त्वेन नवनेषु कदाचिदावासेषु ततः सामान्यतः सर्वेऽपि नवनेषु वसन्तीति नवनवासिन उच्यन्ते । तथा विविधमन्तरं वनान्तरादिकमाश्रयरूपं येषां ते व्यन्तराः, तथाहि-तेषु तेषु वनान्तरेषु : शैलान्तरेषु कन्दरान्तरेषु च प्रतिवसन्तीति सुप्रसिझमेतत् । अथवा विगतमन्तरं मनुष्येन्यो येषां ते व्यन्तरा, तथाहि-५ केचिट्यन्तरा मनुष्यानपि चक्रवर्तिप्रनृतीन् सुजातनृत्या श्व सम्यगुपचरन्ति, ततो मनुष्येन्यो विगतान्तरा इति व्यन्त
CAMERICANONSTAGRAMGAONG