________________
वृहत्संग
॥३॥
OSCORRUKURA
देवा रत्नप्रजादिषु नारका उत्पद्यन्ते, कियन्तो वा तेज्य एकसमयेनोपर्त्तन्ते इति वक्ष्ये । तया गतिं गमनं, श्रागतिमाग
|सटीकः॥ मनं, चशब्दः समुच्चये, सर्वेषां सुरनारकनरतिरश्चामानुपूर्व्या परिपाट्या वक्ष्ये, यथा के जीवा मनुष्यादयः सुरादिषु गठन्ति ? के वा सुरादिगतिन्य उवृत्ता इह मनुष्यादिषु मध्ये समागञ्जन्ति ? गतिरा(मा)गतिं चेत्यत्र गतिशब्दात् हितीयार्थे प्रथमा प्राकृतलहणवशात् । प्राकृतलक्षणे हि परस्परं विजक्तीनां यथायोग्यं व्यत्ययो भवति । यदाह पाणिनिः स्वमाकृतलक्षणे "व्यत्ययोऽप्यासां" इति । तदेवमिह मुख्यतया नवार्थाधिकारा उक्ताः तद्यथा-स्थितिः १, नवनानि , अवगाहना ३, उपपातविरहकालः ४, उतनाविरहकालः ५, एकसमयोपपातसङ्ख्या ६, एकसमयोधर्तनसङ्ख्या , गतिः ७, आगति ए श्च । शेषं तु सुरवर्णचिह्नादिकं चशब्दादिप्तमनिधेयं अष्टव्यं । प्रयोजनसम्बन्धौ तु सामर्थ्यगम्यौ, तत्र प्रयोजनं विधा कर्तुः श्रोतुश्च, एकैकमपि विधा, तद्यथा-अनन्तरं परंपरं च । तत्र प्रकरणकर्तुः सुरादीनां स्थित्यादिकं सर्वज्ञवचनानुसारेण यथावत्प्रतिपादयतोऽनन्तरं प्रयोजनं सत्त्वानुग्रहः, परं परं तुव निःश्रेयसावाप्तिः, सत्त्वानुग्रहप्र
वृत्तो हि परंपरया परमपदमवश्यमाप्नोति । तथा चोक्तं-"सर्वोतोपदेशेन यः सत्त्वानामनुग्रहम् । करोति दुःखतप्तानां 5 स प्रामोत्यचिराचिवम् ॥ १॥” इति । श्रोतृणामनन्तरं प्रयोजनं यथावत्सुरादिस्थित्यादिपरिझानं । परंपरप्रयोजनं तु तेषा-8
मपि निःश्रेयसावाप्तिः । तथाहि-ते तत्परिज्ञानात्संसाराधिरज्यन्ते, ततः परमपदप्राप्तये यत्नमातिष्ठन्ति, ततस्तं प्रामुव-है॥३॥ न्तीति । उक्तं च "सम्यग्नावपरिहानाधिरक्ता नवतो जनाः। क्रियासक्का ह्यविघ्नेन गन्ति परमां गतिम् ॥१॥" सम्बन्धस्तु विधा-उपायोपेयत्नावलक्षणो गुरुपर्वक्रमलदणश्च । तत्रोपायोपेयजावलक्षणस्तर्कानुसारिणः प्रति, स चाय
GANGACAMACACREACADCASSADOR
नयसावाप्तिः । तथाहि-ते तत्परिज्ञानाला जनाः । क्रियासक्ता ह्यविघ्नेन
ग
ण
प्रति, से घायं