________________
वृहत्सं०
G+CHCRE
सटीकः॥
सम्पति विमानपृथिवीबाहयादिकमनिधित्सुस्तउपक्षेपमाहपुढवीणं बाहवं, उच्चत्तं चेव तह विमाणाणं । वन्नो अ सुधानिहिजे, सोहम्माईसु विन्ने ॥ १५ ॥ ___ व्याख्यां-सौधर्मादिषु देवलोकेषु पृथिवीनां विमानाधारजूतनूमिकानां बाहढ्यं स्थूलत्वं, तथा जूमिकात विमानानामच्चत्वमच्चैस्त्वं. तथा वर्णश्च विमानानां श्रुताजिहितो जीवानिगमादिशास्त्रोक्तो वक्ष्यमाणग्रन्थेनानिधियमानो। विज्ञेयः । इह श्रुतानिहित इति विशेषणं पृथिवीबाहह्यादावपि यथाषिजक्तिपरिणाम संवन्धनीयं, यथा श्रताशिक्षित पृथिवीबाहयं श्रुतानिहितमुच्चत्वं विमानानामिति । तेन सकलमपीदं प्रकरणं श्रुतपरतन्त्रं, न स्वमनीपिका विजृम्जित-* मिति प्रतिपत्तव्यम् ॥ १२०॥
ततः(त्र)प्रथमतः कहपेषु विमानानां पृथिवीबाहत्यमाहसत्तावीस सया, आश्मकप्पेसु पुढविवादळं। शक्तिकहाणि सेसे, 3 जुगे य उगे य चनक्के य॥१२॥ ___ व्याख्या-आदिमयोः कहपयोः सौधर्मेशानरूपयोर्विमानेषु पृथिवीनां विमानाधारजूमिकानां बाहयं सप्तविंशतिश-I तानि सप्तविंशतियोजनशतानि । तत ऊर्ध्वं शेषे विके विके केि चतुष्के चेकैकहानिर्विमानपृथिवीबाहय विषयकैकयोजनशतहानिर्जष्टव्या। तद्यथा-सनत्कुमारमाहेन्कटपयोर्विमानपृथिवीबाहयं षड्विंशतियोजनशतानि। ब्रह्मलोकतान्तकयोः पञ्चविंशतियोजनशतानि । शुक्रसहस्रारयोश्चतुर्विशतियोजनशतानि । थानतप्राणतारणाच्युतकहपपु त्रयोविंशतियोजनशतानि ॥ १२॥
A MRACT-SC-SC-CG