________________
|हिडिमम्मि गेवि" । तथा मध्यमत्रैवेयकत्रिकेऽपि त्रयः प्रस्तटा इत्यावलिका अपि चतुर्दिग्विनिर्गतास्तिस्रः । तत्रैकस्यामावलिकायामेकस्यां दिशि विमानानि सप्त, द्वितीयस्यां षटू, तृतीयस्यां पञ्च - ६-९ । एतेषां प्रत्येकं त्रिनिर्जागो हियते, लब्धं यथाक्रममिदं - २ - २ - १ । एतानि सर्वाण्यप्येकत्र मीह्यन्ते, जातानि पञ्च । तानि व्यस्रचतुरस्रवृत्तसंज्ञितेषु त्रिषु स्थानेषु स्थापयन्ते - ए - ए -ए । लब्धशेषाणि च क्रमेणानि - एककः शून्यं दिकः १-०-२ । श्रत्रक एककः, एको |धिकः । एककस्थस्रराशौ, यस्तु विकस्तस्यैकरूयनराशौ प्रक्षिप्यते, एकश्चतुरस्रराशौ । ततख्यन्नरा शिर्जातः सप्त 9 । चतुरस्रराशिः षट् ६ । इदमेकस्यां दिशि वृत्तादीनां परिमाणं । ततः सकलमध्यमग्रैवेयक गतवृत्तादिसङ्ख्यानयनाय त्रयोऽपि | राशयः पृथक् चतुर्भिर्गुण्यन्ते, वृत्तराशौ च त्रयोऽपि विमानेन्द्रकाः प्रक्षिप्यन्ते, जातं मध्यमग्रैवेयके त्र्यस्राणां सामस्त्येन | परिमाणमिदं श्रष्टाविंशतिः २८ । चतुरस्राणां चतुर्विंशतिः २४ । वृत्तानां त्रयोविंशतिः २३ । उक्तं च- " तेवीस - बीसा, चवीसा चैव मज्जिए" । तथोपरितनयैवेयक त्रिकेऽपि त्रयः प्रस्तटा इत्यावलिका अपि चतुर्दिग्विनिर्गता| स्तिस्रः । तत्रैकस्यामावलिकायामेकस्यां दिशि विमानानि चत्वारि, द्वितीयस्यां त्रीणि, तृतीयस्यां घे ४-३-२ । एतेषां त्रिभिः प्रत्येकं जागो हियते, लब्धं यथाक्रममिदं - एकक एककः शून्यं १-१-० । द्विकस्तु जागं न प्रयवतीति लब्धं शून्यं । लब्धौ च धावेककावेकत्र मीटयेते, जातौ द्वौ तौ त्र्यनचतुरस्रवृत्तसंहितेषु त्रिषु स्थानेषु स्थाप्येते - २ - २ - २ । लब्धशेषाणि च क्रमेणामूनि - एकः शून्यं धिक इति १०-२ । छात्रक एककः, एको धिकः तत्रैककख्यस्रराशौ प्रक्षिप्यते । यस्तु द्विकस्तस्यैकत्र्त्यस्रराशौ प्रक्षेपणीयः, एकश्चतुरस्रराशौ । ततो जातरूयनरा शिश्चत्वारः ४ । चतुरस्रराशि